________________
मुनितोषणी टीका 'खुत्तो'=कृस्वा' ।अथवा 'तिखुत्तो' इति पाठमाश्रित्य 'त्रि कृत्वः' २ इति संस्कृतम् , तथा च सति आदक्षिणप्रदक्षिणमिति क्रियाविशेषणतया समर्थनीयम् । 'वंदामि'= वन्दे वाचा स्तौमि रत्नाधिक, 'नमंसामि'-नमस्यामि-प्रणमामि-कायेन नम्रीभवामीत्यर्थः। “सक्कारेमि"-सत्करोमि अभ्युत्थानादिना, “सम्माणेमि"-सम्मानयामि वस्त्रभक्तादिना, कीदृशम् रत्नाधिकमित्याह-"कल्लाणं"-कल्याणम्-कल्यो मोक्षः कर्मजनितसकलोपाधिरहितत्वात् तम् आसमन्तान्नयतिप्रापयतीति, अथवा कल्येन ज्ञानदर्शनचारित्रलक्षणेनाऽऽरोग्येण आणयति-जीवयति-संसारमोहजालानलज्वालामालावलीढान् मूढान् प्राणिनः प्रशमयतीति वा कल्याणम्। “मंगलं" पूर्वक स्तुति करता हूँ, तीन वार उठ-बैठ पांच अंग झुका कर नमस्कार करता हूँ, अभ्युत्थान आदि से सत्कार करता हूँ, वस्त्र भक्त (अन्न) आदि से सम्मान करता हूँ, क्योंकि आप कल्याणस्वरूप है, अर्थात् कल्य-मोक्ष को देने वाले, अथवा कल्य-ज्ञानदर्शन चारित्ररूप आरोग्य से जन्मजरामरणसंताप-संतप्त भव्य जीवों को अपने सदुपदेशद्वारा शान्ति देने वाले हैं, और मङ्गलस्वरूप हैं; क्योंकि संसार के નમાવીને નમસ્કાર કરું છું. અલ્પત્થાન વિગેરેથી સત્કાર કરૂં છું. વસ્ત્ર ભક્ત (અન્ન) विगेरेथा सन्मान ४३ छु. २५४ मा५ च्या २१३५ छ।, अर्थात् कल्य-मोक्ष मा५पापा मा२ कल्य-ज्ञानशन यात्रि३५ मारोग्यथा, भ, ४२१, मृत्युना दु:मधी તપેલા ભવ્ય જીને પિતાના ઉપદેશદ્વારા શાંતિ આપવાવાળા છે, અને મંગળ
१ कृत्वे'-त्यस्य 'खुत्तो' इत्यार्षत्वात् । न च 'तिक्खुत्तो' इत्यस्य 'त्रि कृत्व' इति संस्कृतमिति वाच्यम् , सुजन्तात्कृत्वमुचो दुर्लभत्वात् । 'तिखुत्तो' इति पाठेऽपि द्वित्रिचतुर्थ्यः सुचा कृत्वमुचो बाधात् , उत्थितायाः प्रदक्षिणमित्यस्य सकर्मकक्रियाऽऽकाङ्क्षाया दुष्परिहरत्वाच्च । २- आर्षत्वात्कृत्वसुच एव समाधानात् ।
२–'चिती संज्ञाने' इति धातोः 'स्त्रियां क्तिन् ' (पा० ३।३। ९४) इति भावे क्तिन् ।
३-वर्णदृढादिस्वाहाह्मणादेराकृतिगणत्वाद्वा स्वार्थे ष्य' 'यस्येति च' (पा० ६।४। १४८) इतीकारलोपः, अत्र पक्षे 'चेइयं' इत्याषत्वात् । यद्वा 'चिञ् चयने' इत्यस्मादेव प्राग्वत् क्तिनादौ चैत्यमिति । धातूनामनेकार्थत्वाधोक्तोऽर्थः । दृष्टं हि परिचिनोतीत्यादौ चित्रो ज्ञानार्थकत्वम् । उपसर्गाणां घोतकत्वमभिप्रेत्य धातूनामेव तत्तदर्थप्रतिपादकत्वसिद्धान्तात् ।