________________
॥ छाया ॥
४२
आवश्यकभूत्रस्य इह षडध्ययनात्मकं श्रमणावश्यक प्रारीप्सित, यस्यादौ पञ्चनमस्कारात्मक मङ्गलं वक्ष्यमाणेभ्यो हेतुभ्यो नियमेन कर्त्तव्यमिति तदर्थ गुरोराज्ञा ग्रहीतव्या, सा च वन्दनापूर्विकैवेति प्रथमं गुरुवन्दनोच्यते
॥ मूलम् ॥ तिक्खुत्तो आयाहिणपयाहिणं वंदामि नमसामि सकारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि मत्थएण वंदामि ॥ सू० १॥
त्रिः कृत्वा आदक्षिणप्रदक्षिणं वन्दे नमस्यामि सत्करोमि सम्मानयामि कल्याणं माल दैवतं चैत्यं पर्युपासे मस्तकेन वन्दे ।। मू० १॥
॥ टीका ॥ ति-त्रिः, त्रीन्। वारानित्यर्थः । आयाहिणपयाहिण अञ्जलिपुटं बवा तं बद्भाञ्जलिपुटं दक्षिणकर्णमूलत आरभ्य ललाटपदेशेन वामकर्णान्तिकेन चक्राकारं त्रिः परिभ्राम्य ललाटदेशे स्थापनरूपम् आदक्षिणपदक्षिणम् ।
___यहां पर छह अध्ययनवाला श्रमणावश्यक सूत्र प्रारम्भ करना है, जिसके आदि में आगे कहेजाने वाले हेतुओं से पंचनमस्काररूप मंगल करना जरूरी है, अतएव उसके लिए गुरु महाराजकी आज्ञा लेनी चाहिए, वह आज्ञा वन्दनापूर्वक ही ली जाती है, इसलिए पहले गुरुवन्दना कहते हैं
'तिक्खुत्तो' इत्यादि । हे गुरुमहाराज! मैं अञ्जलिपुटको तीन वार दाहिने हाथ की ओर से प्रारंभ करके फिर दाहिने हाथ की ओर तक घुमाकर अपने ललाट-प्रदेश पर रखता हुआ प्रदक्षिणा.
અહિં છ અધ્યયનવાળા શ્રમણવશ્યક સૂત્ર પ્રારંભ કરવું છે. જેની શરૂઆતમાં આગળ કહેવામાં આવનાર હતુઓથી પંચ-નમસ્કારરૂપ મંગલ કરવું જરૂરનું છે, તે માટે ગુરૂ મહારાજની આજ્ઞા લેવી જોઈએ. તે આજ્ઞા વંદનાપૂર્વક જ લેવાય છે, તે માટે પ્રથમ ગુરૂવંદના કહે છે.
'तिक्खुत्तो इत्यादि' २३ मारा ! सिटन (माया) मत જમણે હાથ તરફથી આરંભીને ફરી જમણા હાથ સુધી ફેરવીને પિતાના લલાટપ્રદેશ ઉપર રાખીને પ્રદક્ષિણાપૂર્વક સ્તુતિ કરું છું. ત્રણ વખત ઉઠી બેસી અને પાંચ અંગ
1-'द्वित्रिचतुर्यः सुच्' इति क्रियाऽभ्यात्तिगणने सुच् ।