________________
मुनितोषणी टीका. प्रत्याख्यानाध्ययनम्-६
३२१ सेवितं (१), 'पालियं' पालितं मुहुर्मुहुरुपयोगदानेन संरक्षितम् (२), 'सोडियं' शोधितं तद्गताऽतिचारपरिमार्जनं कृतम् (३), 'तीरियं' तीरितं प्रत्याख्यानावधौ सम्पूर्णतां गतेऽपि कश्चित्कालमवस्थाय तीरं नीतमित्यर्थः (४), 'किट्टियं' कीर्तितं प्रत्याख्यानेऽस्मिन्निदं च कर्त्तव्यं मया कृतमित्येवं तत्तन्नामोपादाय गुरुप्रतो विनिवेदितमित्यर्थः (५), 'आराहियं' आ-समन्तात् राधितमाराधितम्-उत्सर्गापवादादिभिः समर्यादमन्तःकरणेन सेवितम् (६), 'आणाए अणुपालियं' आज्ञयाऽनुपालितं श्रीजिनेन्द्रोक्तरीत्याऽनुष्ठितम् (७), 'भवइ ' भवति-अस्ति । 'जं च' यत् 'प्रागुकेषु स्पृष्टादिषु मध्ये' इत्यर्थात् चकारः
जाने पर भी कुछ देर विश्राम, 'प्रत्याख्यान में अमुक अमुक विधि करनी चाहिये सो मैंने सब करली' इस प्रकार नामग्रहणपूर्वक गुरुके समक्ष निवेदन, मर्यादापूर्वक अन्तःकरण से सेवन तथा भगवान की आज्ञा के अनुसार पालन किया गया है ता भी प्रमावश उसमें जो कुछ त्रुटि रह गई हो तो 'तस्स मिच्छा मि
રાખીને સંરક્ષણ, અતિચાર ધન, સમાપ્તિ સમય થવા છતાંય ઘેડીવાર વિશ્રામ, “પ્રત્યાખ્યાનમાં અમુક અમુક વિધિ કરવી જોઈએ તે મેં સર્વ કરી લીધીએ પ્રમાણે નામ-ગ્રહણ-પૂર્વક ગુરુની પાસે નિવેદન, મર્યાદાપુર્વક અંત:કરણથી સેવન તથા ભગવાનની આજ્ઞા પ્રમાણે પાલન કર્યું છે. તે પણ પ્રમાદ રહેવાથી તેમાં જે કાંઈ ત્રુટી २0 ४ सय तो "तस्स मिच्छा मि दुक्कड" ते समधी भाई ५५ नि