________________
३२०
आवश्यक सूत्ररूप
नामधेयं=नाम यस्य तत् । ' ठाणं' स्थीयतेऽस्मिन्निति स्थानं लोकाग्रलक्षणं 'संपनाणं' सम्प्राप्तेभ्यः =समाश्रितेभ्यः । 'नमो जिणाणं' नमो जिनेभ्यः, ' कीदृशेभ्यः ? ' जियभयाणं' जितं भयं यैस्तेभ्य इति सिद्धपक्षे, अईत्वक्षे तु 'नमोत्थूणं जात्र संपाविउकामस्स' नमोऽस्तु यावत्सिद्धिगतिनामकं स्थानं सम्प्राप्तुकामाय, 'णं' इतिवाक्यालङ्कारेऽव्ययपदम् ॥ सू० २ ॥
[
इत्थं नमस्कारान्तं प्रत्याख्यानप्रकरणं परिसमाप्य सम्प्रति तत्पारणसमापनविधिरुच्यते— ' फासियं ' इत्यादि ।
॥ मूलम् ॥
फालियं (१) पालियं (२) सोहियं (३) तीरियं (४) • किट्टियं (५) आराहियं (६) अणुपालियं ( ७ ) भवइ, जं च न भवइ, तस्स मिच्छा मि दुक्कडं ॥ सू० ३ ॥
॥ छाया ॥
स्पृष्टं (१) पालितं (२) शोधितं (३) तीरितं (४) कीर्तितम् (५) आराधितम् (६) आज्ञयाऽनुपालितं ( ७ ) भवति, यत्र न भवति, तस्य मिध्या मयि दुष्कृतम् ॥ सू० ३ ॥
॥ टीका ॥
मया स्वीकृतं प्रत्याख्यानमिति शेषः, ' फासियं' स्पृष्टं = कायादिना भगवान को तथा मोक्ष को प्राप्त होनेवाले अरिहन्त भगवान को नमस्कार हो | सू० २ ॥
इस प्रकार नमस्कारपर्यन्त प्रत्याख्यान की विधि कहकर अब उसके पारण की विधि दिखलाते हैं- 'फासि' इत्यादि ।
बार
मुझ से स्वीकृत प्रत्याख्यान का काय आदि से सेवन, बार उपयोग देकर संरक्षण, अतिचार शोधन, समाप्तिका समय हो બાધા રહિત, પુનરાગમન રહિત, એવા સિદ્ધ સ્થાન અર્થાત મેાક્ષને પ્રાપ્ત થયેલા સિદ્ધ ભગવાનને તથા મેાક્ષને પામવાવાળા અહિન્ત ભગવાનને નમસ્કાર છે. (સ્૦૨) આ પ્રમાણે નમસ્કારપન્ત પ્રત્યાખ્યાનની વિધિ કહીને હવે તેને પાળવાની विधि सतावे छे. "फासियं " इत्याहि.
મારાથી સ્વીકૃત પ્રત્યાખ્યાનનું શરીર આદિથી સમ્યક્ સેવન, વાર વાર ઉપયેગ