________________
मुनितोषणी टीका, प्रत्याख्यानाध्ययनम्-६
३१९ धर्मदेशनादिना प्रेरयन्तीति जापकाः' , तेभ्यः । 'तिन्नाणं' स्वयं संसारौघं तीर्णास्तेभ्यः। 'तारयाणं' तारयन्त्यन्यानिति तारकास्तेभ्यः । 'बुद्धाणं' बुद्धेभ्यः स्वयं बोधं प्राप्तेभ्यः । 'बोहयाणं' बोधयन्त्यन्यानिति बोधकास्तेभ्यः। 'मुत्ताणं' अमोचिषत स्वयं कर्मपञ्जरादिति मुक्तास्तेभ्यः। 'मोयगाणं' मुच्यमानानन्यान् प्रेरयन्तीति मोचकास्तेभ्यः। 'सबन्नूणं' सर्व सकलद्रव्य-गुण-पर्यायलक्षणं वस्तुजातं याथातथ्येन जानन्तीति सर्वज्ञास्तेभ्यः। 'सव्वदरिसीणं' सर्व समस्तपदार्थस्वरूपं सामान्येन द्रष्टुं शीलं येषां ते सर्वदर्शिनस्तेभ्यः। 'सि' शिवं निखिलोपद्रवरहितासाच्छिव (कल्याण) मयम् , स्थानमित्यस्य विशेषणमिदम्, शिवादीनां सर्वेषां द्वितीयान्तानामग्रेतनेन 'सम्प्राप्तेभ्य' इत्यनेन सम्बन्धः। 'अयलं' अचलम् स्वाभाविकमायोगिकचलनक्रियाशून्यम् । 'अरुयं' अरुजम्-अविद्यमाना रुजा यस्मिस्तत् , तत्रात्मनामविद्यमानशरीरमनस्कवादाधिव्याधिरहितमित्यर्थः । 'अणंतं' अविद्यमानोऽन्तो नाशो यस्य तत् । अत एव 'अक्खयं' नास्ति लेशतोऽपि क्षयो यस्य तत्-अविनाशीत्यर्थः। 'अव्वाबाई' न विद्यते व्यावाधा=पीडा द्रव्यतो भावतश्च यत्र तत् । 'अपुणरावित्ति' अविघमाना पुनरावृत्तिः संसारे पुनरवतरणं यस्मात् तत् , यत्र गवा न कदाचिदप्यात्मा विनिवर्त्तते, समाम्नातमन्यत्रापि न स पुनरावर्चते न स पुनरावर्तते' इति । इत्यमुक्तशिवत्वादिविशेषणविशिष्टम् ‘सिदिगइनामधेयं' सिद्धिगतिरिति को स्वयं जीतने वाले और दूसरों को जीताने वाले । भवसमुद्र को स्वयं तैरने वाले और दूसरों को तिराने वाले। स्वयं बोध को प्राप्त करने वाले और दूसरों को प्राप्त कराने वाले । स्वयं मुक्त होने वाल और दूसरे को मुक्त कराने वाले । सर्वज्ञ, सर्वदर्शी तथा निरुपद्रव, निश्चल, कर्मरोगरहित, अनन्त, अक्षय, बाधारहित, पुनरागमनरहित, ऐसे सिद्धिस्थान अर्थात् मोक्ष को प्राप्त सिद्ध શત્રુઓને પિતેજ જીતવાવાળા અને બીજાઓને જીતાવવાવાળા. ભવસમુદ્રને પતે તરવાવાળા અને બીજાને તારવાવાળા, સ્વયં બંધ પ્રાપ્ત કરનારા અને બીજાને બોધ પ્રાપ્ત કરાવનારા, સ્વયં મુકત થવાવાળા અને બીજાને મુકત કરનારા. सर्वज्ञ, सश तथा निरुपद्रव, निश्वत, भ रहित, अनन्त, सक्षय,
१- जापका-'जि' धातोणौँ 'क्रीजीणा'-मित्यात्वे ण्यन्ताण्ण्वुल् ।