________________
३१८
आवश्यकसूत्रस्थ वरचातुरन्तचक्रमिव-धर्मवरचातुरन्तचक्रं तेन वर्तितुं वर्तयितुं वा शीलमेषामिति । 'दीवो' द्वीपः संसारसमुद्रे निमज्जतां द्वीपतुल्यत्वात् , 'ताणं' त्राणं-कर्मकर्थितानां भव्यानां रक्षणसक्षणः, अत एव तेषां 'सरणगई' शरणगतिः आश्रयस्थानम्, 'पइट्ठाणं' प्रतिष्ठानं कालत्रयेऽप्यविनाशित्वेन स्थितः, 'दीवो'इत्यादीनि 'पइट्टा' इत्यन्तानि सौत्रत्वाचतुर्थ्यर्थे प्रथमैकवचनान्तानि, 'त्राण'मिति नपुंसकत्वं 'प्रतिष्ठे-ति स्त्रीत्वं च भगवतः सर्वशक्तिमत्त्व प्रदर्शनाय । 'अप्पडिहयवरनाणदंसणधराणं' प्रतिहतं भित्त्याचावरणस्खलितं, न प्रतिहतमपतिहत ज्ञानं च दर्शनं चेति ज्ञानदर्शने, वरे=श्रेष्ठे च ते ज्ञानदर्शने वरज्ञानदर्शने केवलज्ञानकेवलदर्शने अपतिहते वरज्ञानदर्शने-अपतिहतवरज्ञानदर्शने, धरन्तीति धराः अप्रतिहतवरज्ञानदर्शनयोर्धराः- अप्रतिहतवरज्ञानदर्शनधराः आवरणरहितकेवलज्ञानकेवलदर्शनधारिणस्तेभ्यः । 'विअट्टछउमाणं' छाधते आत्रियते केवलज्ञानकेवलदर्शनावात्मनोऽनेति छद्मघातिककर्मवन्दं ज्ञानावरणीयादिरूपं वा कर्मजातम्, व्यावृत्तं-निवृत्तं छद्म येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः । 'जिणाणं' जिनेभ्यः= स्वयं-राग-द्वेप-शत्रुजेतृभ्यः । 'जावयाणं' जापयन्ति जयन्तं भव्य जीवगणं लवण समुद्र है सीमा जिसकी ऐसे भरतक्षेत्र पर एकशासन राज्य करता है। संसार समुद्र में डूबते हुए जीवोंके एक मात्र आश्रय होने से द्वीप समान, कर्मों से संत्रस्त भव्य जीवों की रक्षामें दक्ष होने से त्राणरूप, उनको शरण देने के कारण शरणगति-आश्रयस्थान । तीनों कालमें अविनाशी स्वरूपवाले होने से प्रतिष्ठानरूप। आवरण रहित केवलज्ञान केवलदर्शन के धारक । ज्ञानावरणीय आदि कों का नाश करने वाले । राग-द्वषरूप शत्रु પૂર્વ-દક્ષિણ-પશ્ચિમ દિશામાં લવણ સમુદ્ર છે સીમા જેની એવા ભરત ક્ષેત્ર પર એકશાસન રાજ્ય કરે છેસંસારસમુદ્રમાં ડૂબતા અને એકમાત્ર આશ્રય હેવાથી દ્વીપ સમાન, કર્મોથી સંતાપ પામેલા ભવ્ય જીવોની રક્ષામાં દક્ષ હેવાથી (કુશળ હાવાથી) ત્રાણરૂપ, તેઓને શરણુ દેવાવાળા હોવાથી શરણગતિ-આશ્રયસ્થાન. ત્રણે કાલમાં અવિનાશી સ્વરૂપવાળા હોવાથી પ્રતિષ્ઠાન રૂપ. આવરણરહિત કેવલજ્ઞાન કેવલ દર્શાનના ધારક જ્ઞાનાવરણીય આદિ કર્મોને નાશ કરવાવાળા. રાગ-દ્વેષરૂપ