SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ मुनितोषणी टीका, प्रत्याख्यानाध्ययनम्-६ चतुरन्तः, स एव चातुरन्तः ।, स्वार्थिकः प्रज्ञाधण, चातुरन्त एव चक्रं जन्म-जरा-मरणोच्छेदकत्वेन चक्रतुल्यत्वात् , वरं च तत् चातुरन्तचक्रं वरचातुरन्तचक्रं, वरपदेन राजचक्रापेक्षयाऽस्य श्रेष्ठत्वं व्यज्यते, लोकद्वयसाधकत्वात् , धर्म एव वरचातुरन्तचक्रं धर्मवरचातुरन्तचक्रं तादृशस्य धर्मातिरिक्तस्यासम्भवात्, अत एव सौगतादिधर्माभासनिरासः, तेषां तात्त्विकार्थप्रतिपादकत्वाभावेन श्रेष्ठत्वाभावात् , धर्मवरचातुरन्तचक्रेण वतितुं शीलं येषामिति धर्मवरचातुरन्तचक्रवर्तिनस्तेभ्यः, चक्रवर्तिपदेन षट्खण्डाधिपतिसादृश्यं व्यज्यते, तथाहि चस्वार:= उत्तरदिशि हिमवान्, शेषदिक्षु चोपाधिभेदेन समुद्राः अन्ताः सीमानस्तेषु स्वामित्वेन भवाश्चातुरन्ताः, चक्रेण-रत्नभूतपहरणविशेषेण वर्तितुं शीलं येषां ते चक्रवर्तिनः, चातुरन्ताश्च ते चक्रवर्तिनश्चातुरन्तचक्रवर्तिनः, धर्मेण न्यायेन वराः=श्रेष्ठा इतरराजापेक्षयेति धर्मवराः 'धर्माः पुण्य-यम-न्याय-स्नाभावाऽऽचार-सोमपाः' इत्यमरः, ते च ते चातुरन्तचक्रवर्तिनश्चेति धर्मवरचातुरन्तचक्रवर्तिनः, यद्वा चातुरन्तं च तच्चक्रं-चातुरन्तचक्रं, वरं च तच्चातुरन्तचक्रं-वरचातुरन्तचक्रं, धर्मों श्रेष्ठ धर्म को 'धर्मवरचातुरन्त' कहते हैं, यही जन्म जरामरण के नाशक होने से चक्र के समान है, अतएव धर्मवरचातुरन्त रूप चक्र के धारक । यहां पर 'वर' पद देने से राजचक्र की अपेक्षा धर्मचक्र की उत्कृष्टता सूचित की गयी है, तथा सौगत आदि धर्म का निराकरण किया गया है, क्यों कि राजचक्र केवल इस लोकका साधक है परलोकका नहीं, तथा सौगत आदि धर्म यथार्थ तत्त्वों का निरूपक न होने से वह श्रेष्ठ नहीं है। 'चक्रवर्ती पद देने से तीर्थङ्करों को छह खण्ड के अधिपति राजा की उपमा दी गई है, क्यों कि वह राजा भी चार अर्थात् उत्तर दिशामें हिमवान और पूर्व-दक्षिण-पश्चिम दिशामें જન્મ જરા અને મરણનું નાશક હોવાથી ચક્ર સમાન છે એટલે ધર્મવરચાતુરન્ત રૂપ ચક્રના ધારક. અહિઆ “વર પદ આપવાથી રાજચક્રની અપેક્ષા ધર્મચક્રની ઉત્કૃષ્ટતા તથા સોગત આદિ ધર્મનું નિરાકરણ કરવામાં આવ્યું છે. કારણ કે -રાજચ કેવલ આ લકનું સાધન છે, પરલોકનું નથી, તથા સૌગત આદિ ધર્મ યથાર્થ તત્વનું નિરૂપક ન રહેવાથી તે શ્રેષ્ઠ નથી. “ચક્રવર્તિ પદ આપવાથી તીર્થકરને છ ખંડના અધિપતિ રાજાની ઉપમા આપી છે. કારણ કે તે રાજા પણ ચાર અર્થાત ઉત્તર દિશામાં હિમવાનું અને
SR No.040007
Book TitleAvashyak Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages405
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_aavashyak
File Size262 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy