________________
मुनितोषणी टीका, प्रत्याख्यानाध्ययनम्-६
३०५ (७) आयंबिलपच्चक्खाणं
उग्गए सूरे आयंबिलं पञ्चक्खामि-तिविहंपि आहारं असणं खाइमं साइमं अन्नत्थणाभोगेणं (१), सहसागारेणं (२), लेवालेवेणं (३), गिहत्थसंस) (४), उक्खित्तविवेगेणं (५), पारिट्टावणियागारेणं (६),महत्तरागारेणं (७), सबसमाहिवनियागारेणं
(८) वोसिरामि। (७) चउबिहारपञ्चक्खाणं• (क) उग्गए सूरे अभत्तहँ पञ्चक्खामि-चउविहंपि आहारं असणं
पाणं खाइमं साइमं, अन्नत्थणाभोगेणं (१), सहसागारेणं (२), पारिट्ठावणियागारेणं (३), महत्तरागारेणं (४) सब
समाहिवत्तियागारेणं (५), वोसिरामि । (ख) तिविहाहारपञ्चक्खाणं
उग्गए सूरे अभत्तहँ पञ्चक्वामि-तिविहंपि आहारं असणं खाइमं साइमं अन्नत्थणाभोगेणं (१), सहसागारेणं (२), पारिट्टावणियागारेणं (३), महत्तरागारेणं (2), सबसमाहिवत्तियागारेणं (५), पाणरसलेवेण वा अच्छेण वा
बहुलेण वा ससित्थेण वा असित्थेण वा बोसिरामि। (८) दिवसचरिमभवचरिमपञ्चक्खाणं
दिवसचरिमं भवचरिमं वा पच्चक्वामि-चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं (१), सहसागारेणं (२), महत्तरागारेणं (३), सबसमाहित्तियागारेणं (४), वोसिरामि।