________________
३०४
आवश्यकमुत्रस्य (२) पोरिसीपञ्चक्खाणं
उग्गए सूरे पोरिसिं पञ्चक्खामि, चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं (१) सहसागारेणं (२) पच्छन्नकालेणं (३) दिसामोहेणं (४) साहुवयणेणं (५) सब
समाहिवत्तियागारेणं (६) वासिरामि। एवं साड्ढपोरिसियं । (३) पुरिम (पूर्वार्द्ध)-पच्चक्खाणं
उग्गए सूरे पुरिमड्ढं पच्चक्खामि, चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं (१) सहसागारेणं (२) पच्छन्नकालेणं (३) दिसामोहेणं (४) साहुवयणेणं (५) मह
त्तरागारेणं (६) सबसमाहिवत्तियागारेणं (७) वोसिरामि । (४) एगासण-बेआसण-पच्चक्खाणं
उग्गए सूरे एगासणं बेआसणं पच्चक्खामि, दुविहं तिविहं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं (१), सहसागारेणं (२), सागारियागारेणं (३), आउट्टणपसारेणं (४), गुरुअब्भुटाणेणं (५) परिहावणियागारेणं (६), महत्तरागारेणं (७),
सवसमाहिवत्तियोगारेणं वोसिरामि । (५) एगहाणपञ्चक्खाणं
उग्गए सूरे एगहाणं पच्चक्खामि, चउविहंपि आहारं असणं . पाणं खाइमं साइमं अन्नत्थणाभोगेणं (१) सहसागारेणं (२) सागारियागारेणं (३), गुरु-अब्भुटाणेणं (४), पारिट्ठावणियागारेणं (५), महत्तरागारेणं (६), सबसमाहिवत्तियागारेणं (७) वोसिरामि।