________________
३०३
मुनितोषणी टीका, प्रत्याख्यानाध्ययनम्-६ अनाभोगसहसाकारव्यतिरिक्ता महत्तरादयो यत्र तदनाकारम् (६)। 'परिमाणकडं' परिमाणं दत्त्यादिरूपं कृतं विहितं यस्मिंस्तत् (७)। 'निरवसेसं' निर्गतानि अवशेषाणि अवशिष्टान्यशनपानादीनि यत्र तत् , सर्वथाऽशनादिपरित्यागरूपमित्यर्थः (८)। ‘संकेयं' सङ्केतः अङ्गल्यादिचालनस्वरूपवितविशेषः, सोऽस्मिन्नस्तीति सङ्केतम्' –अङ्गुल्यादिसंङ्केतावधिकमित्यर्थः, मुष्टिमोचनाऽल्यादिपरिचालनादिक्रियातः मागेव प्रत्याख्यानमिति भावः (९)। ‘अद्धाए' अदा कालो मुहूर्तपौरुष्यादिकस्तस्याः (१०)। प्रत्याख्यानमिति दशस्वपि सम्बध्यते । अद्धापत्याख्यानं चानेकधा तदुपदर्यते(१) नमोकारसहियपच्चक्खाणं
उग्गए सूरे नमुक्कारसहियं पञ्चक्खामि चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं (१) सहसागारेणं
(२) वोसिरामि । अपवाद रूप आगार (छूट ) न रक्खे जाय उसे अणागार कहते हैं, (७) परिमाणकृत-जिसमें दत्ति (दात) आदिका परिमाण किया जाय । (८) निरवशेष-जिसमें अशनादि का सर्वथा त्याग हो । (९) संकेतजिसमें मुट्ठी खोलने आदि का संकेत हो, जैसे-'मैं जबतक मुटटी नहीं खोलूंगा तयतक मेरे प्रत्याख्यान है' इत्यादि । (१०) अद्धाप्रत्याख्यान-मुहर्त पौरुषी आदि काल सम्बन्धी प्रत्याख्यान । इसके अनेक भेद है, उनमें से मुख्य २ दस भेद कहते हैं जो संस्कृत टीका में स्पष्ट है ॥ मू०१॥ તેને અણગાર કહે છે. (૭) પરિમાણકૃત-જેમાં દત્તિ ( દાત) આદિનું પરિમાણ ४२वामां आवे. (८) नि२५ोष-भां मनाना सर्वथा त्याग य. () संतજેમાં મુઠ્ઠી ખોલવા આદિના સંકેત હોય, જેવી રીતે કે – “હું જ્યાં સુધી મુઠ્ઠી નહિ ખેલું ત્યાં સુધી ભારે પ્રત્યાખ્યાન છે.” ઈત્યાદિ. (૧૦) અદ્ધાપ્રત્યાખ્યાનમુહૂર્ત પારુષી આદિ કાલ સંબન્ધી પ્રત્યાખ્યાન. તેના અનેક ભેદ છે, તેમાં મુખ્ય મુખ્ય દસ ભેદ કહે છે જે સંસ્કૃત ટીકામાં સ્પષ્ટ છે. (સૂ૦૧)
१ अर्श आदित्वान्मत्वर्थीयोऽच् ।