________________
आवश्यक सूत्रस्य
'अणागयं' अनागतं = वैयावृत्त्यादिकारणवशान्निर्दिष्ट समयात्प्रागेव तपःकरणम् (१) ‘अइकंतं' अतिक्रान्तं = निर्दिष्टसमयमतिक्रम्य तपोविधानम् (२) । ' कोडीसहियं' कोटिसहितम् = यया कोटया तपः समारब्धं तयैव तस्य परिसमापनम्, अर्थाच्चतुर्भक्तादिना समारब्धं तपश्चतुर्भक्तादिनैव समापनीयम् । 'णियंटियं' नितरां यन्त्रितं = प्रतिज्ञया प्रतिबद्धं नियन्त्रितम् = त्रैयावृत्यादिप्रगाढकारणसद्भावेऽपि ‘मयाऽवश्यमेवामुकदिवसे तपः कर्तव्य ' - मिति प्रतिज्ञायां कृतायां कारणे सत्यपि नियमिततपश्चरणम् (४) । एतच्च वज्रर्षभनाराचसंहननधारिणाऽनगारेणैव क्रियते । ' सागारं ' उत्सर्गाऽपवादहेतुगर्भेणाऽऽकारेण सह वर्तत इति साकारम्, इहोत्सर्गपक्षेऽनाभोग - सहसाकाराभ्यामवश्यं भाव्यम्, अपवादपक्षे च महत्तराद्याकारैः (५) । ' अणागारं ' अविद्यमाना आकारा:=
३०२
S
(१) अनागत- वैयावृत्त्य ( वेयावच्च ) आदि कारणवश नियत समय से पहले तप करना, (२) अतिक्रान्त-नियत समय के बाद तप करना, (३) काटिसहित - जिस कोटि (चतुर्भक्त आदि क्रम) से प्रारम्भ किया उसीसे समाप्त करना, (४) नियन्त्रित - वैयावृत्त्य (वेयावच्च) आदि प्रबल कारणों के हो जाने पर भी संकल्पित तप का परित्याग न करना, यह प्रत्याख्यान वज्रऋषभनाराचसंहननधारी अनगार ही कर सकते हैं । (५) सागार - जिसमें उत्सर्ग अवश्य रखने योग्य अण्णत्थणाभोग और सहसागार रूप तथा अपवाद ( महत्तर आदि) रूप आगार हो उसे सागार कहते हैं, (६) अणागार - जिसमें उक्त
(१) अनागत-वैयावृत्त्य (वैयावस्थ) आदि अशु वंश नियत ( निर्णय કરેલા) સમય પહેલાં તપ કરવું, (ર) અતિક્રાન્ત નિયત (નિર્ણય કરેલા) સમય પછી તપ કરવું, (૩) કેટિસહિત–જે ક્રુટિ (ચતુર્ભ`કત આદિ ક્રમ) થી પ્રારંભ કર્યાં તેનાથીજ સમાપ્ત કરવું, (૪) નિય ંત્રિત–વૈયાવૃત્ત્વ અદિ પ્રબલ કારણેા બની જાય તેપણુ સંકલ્પ કરેલા તપના પરિત્યાગ ન કરવે, આ પ્રત્યાખ્યાન વજાૠષભનારાચ–સંહનન-ધારી અણુગારજ पुरी शडे ઉત્સર્ગ અવશ્ય રાખવા યેાગ્ય "ग्याशुत्थशालोग" याने તથા અપવાદ ( મહત્તર–મોટા આદિ ) રૂપ આગાર ઢાય તેને (૬) અણુાગર-જેમાં કહેલા અપવાદ રૂપ આગાર (ટ) રાખવામાં નહિ આવે
छे, (५) सागार-नेमां
6"
સહસાગાર રૂપ ”
સાગાર કહે છે.