________________
मुनितोषणी टीका, प्रत्याख्यानाध्ययनम् - ६
३०१
(६) परिमाणकृतं (७) निरवशेषम् (८) । सङ्केतं (९) चैत्र अद्धायाः (१०) प्रत्याख्यानं भवति दशधा ।। सू० १ ॥ ॥ टीका ॥
' पच्चक्खाणे ' प्रत्याख्यायते = गुरुसाक्षिकं तदभावे स्वसाक्षिकं वा प्रतिषिध्यते हेयवस्तु, अनागतपापं वा येनेति प्रत्याख्यानम् | 'दसविहे' दशविधं ' पण्णत्ते' प्रज्ञप्तं भगवतेत्यर्थात् । ' तंजहा ' तद्यथा
भविष्य में लगनेवाले पापों से निवृत्त होने के लिये गुरुसाक्षी या आत्मसाक्षी से हेय वस्तु के त्याग करने को प्रत्याख्यान कहते हैं, वह दस प्रकार का है
ભવિષ્યમાં લાગવાવાળા પાપેથી નિવૃત્ત થવા માટે ગુરુની સાક્ષી અથવા તે આત્મની સાક્ષીથી હેય વસ્તુને ત્યાગ કરવે તેને પ્રત્યાખ્યાન કહે છે, તે દસ
प्राश्ना छे
१- 'प्रत्याख्यानम्' अत्र करणे, यद्वा भावे प्रत्याइ - पूर्वकात् चक्षिङ व्यक्तायां वाचि इत्यस्माल्ल्युटि, तस्यार्द्धधातुकत्वात्तस्मिन् परे चङिः ख़्शावादेशे, खुशाबः शकारस्य 'शस्य यो वे' ति यादेशे प्रत्याख्यानम् । यत्तु 'ख्या प्रकथने ' इत्यस्य प्रस्याङ्पूर्वकस्य ल्युडन्तस्य प्रत्याख्यानं भवती ' - ति ' तथा प्रत्याख्यातीति प्रत्याख्याते ' -ति च केचिदाहुस्तद्व्याकरणाज्ञानमूलकम्, 'ख्या प्रकथने ' इत्यस्य सार्वधातुकमात्रविषयकत्वात्, तदुकं 'सस्थानत्वं नमः ख्यात्रे' इति वार्तिके व्याकरणमहाभाष्यकारपतञ्जलिना - ' नमः ख्यात्रे' इत्यत्र चक्षिङः खुशाबा देशे शकारस्य 'शस्य यो वे' ति कृतो यादेशः 'शर्परे विसर्जनीयः' इति मृत्रं प्रत्यसिद्धः शर्परखर्परत्वाद्विसर्गस्य विसर्ग एव भवति न तु 'कुवो ५ क पौ चे' - ति सस्थानत्व (जिहामूलीयत्व) मिति 'नमः ख्यात्रे' इत्यत्र सस्थानत्वाभावश्च क्षिष्ङः ख्शाञादेशस्य प्रयोजनमितरथा जिह्वामूलीयस्य दुर्वारत्वात्, यदि तु 'ख्या प्रकथने' इत्यस्य तृनादौ प्रयोगः स्यानदास्मात्तृचि 'नमः ख्यात्रे ' इत्यत्र 'शर्परे० ' इत्यस्यामप्या जिहामूलीयो दुर्वारः स्यादिति भाष्यासङ्गतिः स्पष्टेव । अतएव 'पुंख्यानम् ' इत्यत्र 'पुमः खय्यम्परे' इति रुः, 'सौख्ये भवः' इत्यर्थे ' योपधाद्गुरूपोत्तमादि' - ति वुञ, 'आख्यातम्' इत्यादौ 'संयोगादेरातो धातोर्यत्रतः' इतिनिष्ठानत्वम्, 'पर्याख्यानम्, इत्यादौ णत्वं च 'शस्य यो वे' - त्यस्यासिद्धत्वेन नेति पश्चितमन्यत्र विस्तरेण ।