________________
आवश्वकसूत्रस्य (९) अभिग्गहपञ्चक्खाणं
उग्गए सूरे गंठिसहियं मुट्टिसहियं पञ्चक्खामि-चउबिहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं (१), सहसागारेणं (२), महत्तरागारेणं (३), सबसमाहिवत्तियागारेणं
(४) वोसिरामि। (१०) निविगयपच्चक्खाणं
उग्गए सूरे निविगइयं पञ्चक्खामि-चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं (१), सहसागारेणं (२), लेवालेवेणं (३), गिहत्थसंसठेणं (४) उक्वित्तविवेगेणं (५), पडुच्चमक्खिएणं (६), पारिट्ठावणियागारेणं (७), महत्तरागारेणं (८), सबसमाहिवत्तियागारेणं (९) वोसिरामि ॥सू०१॥