________________
२८.
आवश्यकसूत्रस्प
भ्रमण - भाषणो-स्थान- पार्श्व परिवर्तन - मलमूत्रत्यागादिकाः क्रिया अपि परिहरणीया एव स्युः, त्वत्संम्भावितस्योक्तदोषस्य कदाचित्ताभ्योऽपि सद्भावादिति कथं जीवसि ? कथं वा न निगृहीतोऽसीति ब्रूहि, तूष्णीं वाऽऽस्स्व, त्वत्पक्षे जीवदयास्वरूपमेव गगनकुसुमायत इति विभावय च । तस्मान्मुनीनां संयमनिर्वाहार्थ रजोहरणाद्युपकरणग्रहणं परमावश्यकमिति बोध्यम् ।
अत्र सक्षिप्तपूर्वोत्तरपक्षसङ्ग्रहगाथा अप्यन्यत्रोक्ता यथा
4
१ ॥
केई भांति मूढा, संजमजोगाण कारणं नेत्रं । रहरणंति पमज्जण, - माईहुनघाय भावाओ मूइंगलिआईणं, विणाससंताणभोगविरहाई | रयदरिथगण - संस, - ज्जणाऽऽरणा होइ उवघाओ ॥ २ ॥ पडिले हिउं पमज्जण, - मुवघाओ कहणु तत्थ होज्जाउ ? | अप्पमज्जिउं च दोसा, वज्जाऽऽदागाढवोसिरणे ॥ ३ ॥ आय पर परिचाओ, दुहावि सत्थस्सऽकोसलं नूणं । संसज्जणाइदोसा, देहेव्वऽविहीर णो हुंति ॥ ४ ॥
भाषण, उत्थान ( उठना ), शयन, पार्श्वपरिवर्तन ( करवट बदलना ) और मल-मूत्र - परित्याग आदि क्रियाओं को भी छोडना होगा, क्यों कि तुम्हारे द्वारा कथित दोष इन क्रियाओं में भी आसकता है तो फिर बताओ कि जीवित ही कैसे रह सकोगे ? तुम्हारे कथनमें जीवदया का स्वरूप आकाशकुसुम के समान हो जायगा, यह भी सोचो। इसलिये ' किसी भी जीवको किसी प्रकारका कष्ट न पहुँचने पावे' इसी हेतु मुनियोंको रजोहरण आदि उपकरण धारण करना संयमनिर्वाह के लिये अत्यन्त आवश्यक है ! पडथे } तमोने अशन, पान, भ्रमणु, भाषण, उत्थान ( उठवुं), शयन, पार्श्वपरिवर्तन (પડખુ ફેરવવું) અને મલમૂત્ર પરિત્યાગ આદિ ક્રિયાઓને છેડી દેવી પડશે. કારણ કે તમારા તરફથી કથિત (કહેલ) દ્વેષ એ સર્વ ક્રિયાઓમાં પણ આવી શકે છે, તે પછી મ્હા કે જીવિતજ કઇ રીતે રહી શકશેા! તમારા કથનમાં જીવદયાનું સ્વરૂપ આકાશકુસુમ સમાન થઈ જશે. આ માટે ‘કોઇપણ જીવને કોઇ પ્રકારનું કષ્ટ ન પહોંચે ' આ હેતુથી સુનિયાને રજોહરણુ આદિ ઉપકરણ ધારણ કરવું સ ંયમનિર્વાહ અર્થે અત્યંત
આવશ્યક છે.