________________
२७२
आवश्यकसूत्रस्थ पेक्षयैकविंशतिसहस्रावच्छिन्नवर्षाण्येव निरवच्छेदमवस्थितेः। 'सव्वदुक्खप्पडीगमगं' सर्वदुःखमक्षीणं=निःश्रेयसं तस्य मार्गः सर्वदुःखमक्षीणमार्गः ।
इत्थं प्रवचनस्य विशेषणबाहुल्येन यन्निर्गलितं तदाह-'इत्थंठिया' इस्थमिति 'अत्र' इत्यस्यार्थेऽव्ययम् , इत्थम् अत्र-प्रोक्तविशेषणविशिष्टे निर्ग्रन्थपवचने स्थिताः वर्तमानाः जीवाः पाणिनः, “सिझंति' सिध्यन्ति-सिदिगति प्राप्नुवन्ति 'अणिमाघष्टसिद्धियुक्ता भवन्ति वा । 'बुझंति ' बुध्यन्ते केवलिनो भवन्ति, 'मुच्चंति' मुच्यन्ते कर्मबन्धात्पृथग् भवन्ति 'परिनिव्वायंति' परिनिवान्ति-सर्वथा मुखिनो भवन्ति । ‘सम्बदुक्खाणमंतं करंति' सर्वाणि च तानि दुःखानि सर्वदुःखानि शारीरमानसादीनि तेषामन्तो नाशस्तं कुर्वन्ति । इत्वं ज्ञात्वा संसारसागरं तितीर्घरात्मानमुद्दिश्याऽऽह-तं' तम्=पूर्वोक्तविशेषणविशिष्टम् , 'धम्म' धर्म-निर्ग्रन्थपवचनस्वरूपम् ‘सदहामि' श्रद्दधे अयमेव केवलं संसारपारावारपारोत्तारक इति भावये । 'पत्तियामि' प्रत्येमि-विश्वा
इस मार्गमें रहे हुए प्राणी सिद्धगति से, अथवा अणिमा आदि आठ सिद्धियों से युक्त होते हैं, केवल पदको प्राप्त होते हैं, कर्मबन्ध से मुक्त होते हैं, सर्व सुख को प्राप्त होते हैं और शारीरिक मानसिक सर्व दुःखोंसे निवृत्त होते हैं। उस धर्मकी में श्रद्धा करता हूँ अर्थात् एक यही संसार समुद्र से तारनेवाला है ऐसी भावना करता हूँ, अन्तःकरण से प्रतीति करता हूं, उत्साहपूर्वक आसेवन करता हूँ, आसेवना द्वारा स्पर्श करता हूँ और प्रवृद्ध परि
આ માર્ગમાં રહેલા પ્રાણી સિદ્ધગતિથી અથવા અણિમાદિ આઠ સિદ્ધિઓએ યુકત હોય છે, કેવલપદને પ્રાપ્ત થાય છે, કર્મબન્ધથી મુકત થાય છે, સર્વ સુખને પ્રાપ્ત કરે છે અને શારીરિક માનસિક દુ:ખેથી નિવૃત્ત થાય છે. તે ધર્મની હું અઢા કરું છું અર્થાત્ આ સંસાર સમુદ્રથી તારવાવાળો તે એકજ છે એવી ભાવના કરૂં છું; અન્તઃકરણથી પ્રતીતિ કરૂં છું. ઉત્સાહપૂર્વક આસેવન કરું છું, આસેવના દ્વારા સ્પર્શ કરૂં છું, અને પ્રવૃદ્ધ પરિણામ-ઉચ્ચ ભાવથી પાલન કરૂં છું, અને સર્વથા નિરંતર આરાધના કરું છું. તે ધર્મમાં શ્રદ્ધા કરતો થક, પ્રતીતિ કરતો થક, રુચિ રાખતે
१- अणिमादयो यथा-"अणिमा महिमा चव गरिमा लघिमा तथा।
पाप्तिः प्राकाम्यमीशित्वं, वशित्वं चाष्टद्रियः" इति ॥