________________
२७३
मुनितोषणी टीका, पतिक्रमणाध्ययनम्-४ सभूमिं करोमि, यद्वा प्रतिपधे भीत्या प्रामोमि । 'रोएमि' रोचयामि=उत्साहातिरेकेणाऽऽसेवनाभिमुखो भवामि 'फासेमि' सेवनाद्वारेण स्पृशामि। 'पालेमि' प्रबुद्धपरिणामेन पालयामि । 'अणुपालेमि' अनु-अनुकूलं पालयामि, यद्वा सर्वतोभावेन करोमि । 'तं धम्म' तं धर्मम् , 'सहहंतो' श्रद्दधानः='प्रवचनमिदं सत्यमस्ती'-त्येवमात्मपरिणामं कुर्वाणः, 'पत्तियंतो' प्रतियन् विश्वासभूमि कुर्वन् , यद्वा प्रतिपद्यमानः पीत्या स्वीकुर्वाणः, 'रोएंतो' रोचयमानः= रुचिविषयं कुर्वाणः, 'फासंतो' स्पृशन्=आसेवमानः, 'पालंतो' पालयन्= पद्धपरिणामेन सेवमानः, 'अणुपालंतो' अनुपालयन् अनुकूलं पालयन् , यद्वा सर्वतोभावेन कुर्वन्, 'तस्स' तस्य पूर्वोक्तस्य 'केवलिपन्नत्तस्स' केवलिपज्ञप्तस्य, 'धम्मस्स' धर्मस्य, 'अब्भुटिओमि' अभ्युत्थितोऽस्मि उद्यतो भवामि ‘आराहणाए' आराधनायामर्थादासेवनाविषये, 'विरओमि' विरतोऽस्मि, निवृत्तोऽस्मि 'विराहणाए' विराधनायां-खण्डनायाम् । एष एवार्थों विभिघोच्यते-यत एवमतः-'असंजमं परियाणामि' असंयमःमाणातिपाताधकुशलानुष्ठानरूपः संयमाभावस्तं परिजानामिज्ञपरिज्ञावलेन ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजामि। 'संजमं' सम-शोभनाः यमाः माणातिपातादिनिवृत्तिरूपा यस्मिन्, यद्वा संयम्यते निवर्त्यते सावधानुष्ठानादात्मा येन स संयमस्तम् 'उपसंपन्जामि' णाम (उच्चभाव) से पालता हूँ और सर्वथा निरन्तर आराधना करता हूँ। उस धर्ममें श्रद्धा करता हुआ, प्रतीति करता हुआ, रुचि रखता हुआ, स्पर्श करता हुआ, पालन करता हुआ और सम्यक् पालन करता हुआ उस केवलि प्ररूपित धर्म की आराधना के लिए मैं उद्यत हुआ हूँ, तथा सब प्रकार की विराधना से निवृत्त हुआ हूँ, अतएव असंयम (प्राणातिपात आदि अकुशल अनुष्ठान) की ज्ञपरिज्ञा से जानकर और प्रत्याख्यानपरिज्ञा से परित्याग कर सावद्य अनुष्ठानથકે, સ્પર્શ કરતે થકે, પાલન કરતે થકે, અને સમ્યફ પાલન કરતે થકે તે કેવલિ-પ્રરૂપિત ધર્મની આરાધના માટે હું તૈયાર થયે છું, તથા સર્વ પ્રકારની વિરાધનાથી નિવૃત્ત થયે છું, એટલા માટે અસંયમ (પ્રાણાતિપાત આદિ અકુશલ અનુષ્ઠાન) ને ઝપરિજ્ઞાથી જાણીને અને પ્રત્યાખ્યાનપરિણાથી પરિત્યાગ કરીને સાવધ અનુષ્ઠાન નિવૃત્તિરૂપ સંયમને સ્વીકાર કરું છું. મિથુનરૂપ અકૃત્યને છોડી