________________
सुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
तिभावः, 'पडिपुनं' प्रतिपूर्ण सूत्रतोऽक्षरमात्रादिन्यूनतया, अर्थतोऽध्याहाराssकाङ्क्षादिभि रहितं सर्वप्रमाणोपेतमपवर्गप्रापककृत्स्नगुणसंयुतं वा । 'नेयाउयं' न्यायेन चरति न्यायमनुगच्छति न्यायमनतिक्रान्तं न्याये भवं वा नैयायिकं मोक्षगमकम् । 'संसृद्धं' सं= सामस्त्येन शुद्धं = कषायादिमलरहितं निघर्षच्छेद-तापताडन - कोटिविशुद्ध हेमव निर्दोषमिति यावत् । ' सल्लगत्तणं' शल्यं = मायादि पाएं वा कृन्तति = छिनतीति कृत्यते = छिद्यतेऽनेनेति वा शल्यकर्त्तनम् । वादिमतं प्रतिक्षिपति 'सिद्धिमग्गं' सिद्धिः = साध्य निष्पत्तिः अविचलसुखप्राप्तिस्तस्या मार्गः=उपायः-सिद्धिमार्गः । 'मुत्तिमग्गं' मुक्तिः = अडितार्थ कर्म महाणं, तस्य मार्गः । विप्रतिपत्तिं निरस्यति - 'निज्जाणमरगं' निर्याणं = सकलकर्मभ्य आत्मनो निःसरणं, तस्य मार्गों निर्याणमार्गः=विशिष्टनिर्वाणावाप्तिनिदानमित्यर्थः । 'निव्वाणमरंगं' निर्वाण= निर्वृतिः = निखिलकर्मक्षयजन्यं परमसुखं, यद्वा निर्वायते = अपुनरा - वृत्ति गम्यतेऽस्मिन्निति, तस्य मार्गों निर्वाणमार्गः । वस्त्वन्तरं पूर्वतः सुस्थमपि कालान्तरेण विक्रियते प्रवचनं तु न तथा कालत्रयेऽप्यविकृतत्वादिति निगमयन्नाह - 'अत्रित ' अवितथं = तथ्यम्, आह- सत्याऽवितथयोः पर्यायत्वात् पौनरुक्तचं कथं नेति ? उच्यते-पूर्वं सत्यार्थप्रतिपादकत्वात्सत्यमित्युक्तमिह तु सवस्वरूपत्वादवितथमिति 'अविसंधि = अव्यवच्छिन्नम्, एतच्च विदेहक्षेत्रमपेक्ष्योकं, भरत क्षेत्राच प्रदर्शक, अग्नि में तपाये हुए सोने के समान निर्मल (कषाय मलसे रहित), मायादि शल्यका नाशक, अविचल सुखका साधन-मार्ग, कर्मनाशका मार्ग, आत्मा से कर्मको दूर करनेका मार्ग, शीतलीभूत होनेका मार्ग, अवितथ अर्थात् तीनों कालमें भी अविनाशी, महाविदेह क्षेत्रकी अपेक्षा सदा और भरतक्षेत्र आदिकी अपेक्षा इक्कीस हजार वर्ष रहनेवाला और सब दुःखों का नाश करनेवाला मार्ग है। તપામેલા સેાના સમાન નિર્મૂલ ( કષાયમલથી રહિત ), માચાદિશલ્યનાશક, અવિચલ સુખના સાધન-માર્ગ, કનાશ કરવાને મા, માત્માને લાગેલાં કને દૂર કરવાના માર્ગ, શીતલીભૂત થવાને મા, અવિતથ અર્થાત ત્રણે કાલમાં અવિનાશી, મહાવિદેહ ક્ષેત્રની અપેક્ષા સદા અને ભરતક્ષેત્ર આદિની અપેક્ષા એકવીશ હજાર વ રહેવાવાળા અને સ` દુ:ખનેા નાશ કરવાવાળા માર્ગ છે.
टि. १- क्रियाविशेषमिदम् ।
-
२७१