________________
२७.
आवश्यकमूत्रस्थ
॥ टीका ॥ 'चउवीसाए.' इति स्पष्टोऽथः। 'उसभाइ.' अत्र माकखाचतुर्थ्य षष्ठी, व्यक्तमन्यत् । एवं नमस्कृत्य तीर्थङ्करमणीतमवचनमशंसनपूर्वकं प्रकृतमाह'इणमेव' इदमेव नान्यत् , 'निग्गथं' नैन्यं-निर्गता ग्रन्थाः द्रव्यतः स्वर्णादयो, भावतो मिथ्यात्वाऽविरत्यादिलक्षणा येभ्यस्ते, यद्वा अन्येभ्यो निष्क्रान्ता निग्रन्थाः मुनयस्तेषामिदम् 'पावयणं' प्रकर्षेण यथार्थत उच्यन्ते पदार्था यत्र तत्पवचनं तदेव प्रावचनम्-स्वार्थिकः प्रज्ञादिपाठादण । सामायिकमभृतिप्रत्याख्यानपर्यन्तं द्वादशाङ्गं गणिपिटकं वा, एतदेव विशिनष्टि-'सर्च' इत्यादिना, सन्तः पाणिनः पदार्था मुनयो वा तेभ्यो हितं, सत्सु-मुनिजीवादिपदायेंषु यथाक्रम मुक्तिमापकत्व-यथावस्थितचिन्तनाभ्यां साधु वा सत्यम्' , यद्वा सन्तमर्थमाययतिअत्यायतीति निरुक्तपक्रियया सत्यम् ।
'अणुत्तरं' न उत्तरम-उच्चतरं (प्रधान) यस्मातदनुत्तरम-अनन्यसहशमिस्यर्थः । 'केवलियं' केवलिना प्रोक्तं यद्वा केवलमेव केवलिकम्-अद्वितीयमि
श्री ऋषभदेव स्वामी से लेकर श्री महावीर स्वामी पर्यन्त चौबीसों तीर्थङ्कर भगवान को मेरा नमस्कार हो। इस प्रकार नमस्कार करके तीर्थङ्कर प्रणीत प्रवचनकी स्तुति करते हैं-यही निर्ग्रन्थअर्थात् स्वर्ण रजत आदि द्रव्यरूप और मिथ्यात्व आदि भावरूप ग्रन्थ (गाठ) से रहित-मुनिसम्बन्धी सामायिक आदि प्रत्याख्यानपर्यन्त द्वादशाङ्ग गणिपिटकस्वरूप तीर्थङ्करों से उपदिष्ट प्रवचन, सत्य, सर्वोत्तम, अद्वितीय, समस्त गुणों से परिपूर्ण, मोक्षमार्ग
શ્રી ઋષભદેવ સ્વામીથી આરંભીને શ્રી મહાવીર સ્વામી સુધી વીરા તીર્થકર ભગવાનને મારા નમસ્કાર છે. આ પ્રમાણે નમસ્કાર કરીને તીર્થંકર પ્રણીત પ્રવચનની સ્તુતિ કરે છે. આ નિર્ચન્થ-અર્થાત સોનું-ચાંદી આદિ દ્રવ્યરૂપ અને મિથ્યાત્વ આદિ ભાવરૂપ ગ્રન્થ-ગાંઠથી રહિત-મુનિ સંબંધી સામાયિક આદિ પ્રત્યા
ખ્યાન પર્યન્ત બાર અંગ ગણિપિટસ્વરૂપ તીર્થકરથી ઉપદેશાએલું પ્રવચન, સત્ય, સર્વોત્તમ, અદ્વિતીય, સમસ્ત ગુણેથી પરિપૂર્ણ, મોક્ષમાર્ગપ્રદર્શ, અગ્નિમાં
१-' तस्मै हित'-मिति, 'तत्र साधु'-रिति वा यत् प्रत्ययः। २-बोधयति ।