________________
अनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
२६९ ग्गहधारा पंचमहन्वयधारा अहारससहस्ससीलंगधारा अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि
'खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे ।
मित्ती मे सव्वभूएसु, वेरं मज्झ न केणई ॥१॥ एवमहं आलोइय, निदिअ गरहिअ दुगंछियं सम्मं । तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं ॥२॥॥सू० २२ ॥
॥ छाया ॥ नमश्चतुर्विशतये तीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः। इदमेव नैन्यं प्रवचन सत्यमनुत्तरं कैवलिकं प्रतिपूर्ण नैयायिकं संशुद्ध शल्यकर्त्तनं 'सिदिमार्गों मुक्तिमार्गों निर्याणमार्गों निर्वाणमार्गोऽवितथमविसन्धि सर्वदुःखपहीणमार्गः । अत्र स्थिता जीवाः सिध्यन्ति युध्यन्ते मुच्यन्ते परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति । तं धर्म अपधे प्रतिपद्ये रोचयामि स्पृशामि पालयामि अनुपालयामि । तं धर्म श्राधानः प्रतिपद्यमानो रोचयन् स्पृशन् पालयन्ननुपालयन् तस्य धर्मस्य केवलिपज्ञप्तस्याऽभ्युत्थितोऽस्म्याराधनायां विरतोऽस्मि विराधनायाम् । असंयमं परिजानामि संयममुपसंपधे, अब्रह्म परिजानामि ब्रह्मोपसम्पधे, अकल्पं परिजानामि कल्पमुपसम्पये, अज्ञानं परिजानामि ज्ञानमुपसम्पधे, अक्रियां परिजानामि क्रियामुपसम्पो, मिध्यात्वं परिजानामि सम्यक्त्वमुपसम्पथे, अबोधि परिजानामि चोधिमुपसम्पधे, अमार्ग परिजानामि मार्गमुपसम्पधे, यत्स्मरामि यच न स्मरामि, यत्पतिक्रामामि यच्च न प्रतिक्रामामि, तस्य सर्वस्य दैवसिकस्यातिचारस्य प्रतिक्रामामि । श्रमणोऽहं संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा अनिदानो दृष्टिसम्पन्नो मायामृषाविवर्नका, अर्द्धतीयेषु द्वीपसमुद्रेषु पञ्चदशकर्मभूमिषु ये केऽपि साधवो रजोहरणमुखवत्रिकागोच्छकपतिग्रहधाराः पश्चमहाव्रतधारा अष्टादशसहनशीलाधारा अक्षताऽऽचारचारित्रास्तान् सर्वान् शिरसा मनसा मस्तकेन
“ क्षमयामि सर्वान् जीवान् , सर्वे जीवाः क्षाम्यन्तु माम् । मैत्री में सर्वभूतेषु, वैरं मम न केनापि ॥१॥ एवमहमालोच्य, निन्दिता गई यिखा जुगुप्सित्वा सम्यक् । त्रिविधेन पतिक्रामन् , वन्दे जिनानां चतुर्विशतिम् ॥ २॥ ॥ मू• २२ ॥