________________
२६८
आवश्यकमूत्रस्व भिवाऽतिचारेभ्यः प्रतिक्रान्तः पुनरतिचाराकरणार्थ प्रतिचिक्रसयाऽऽदौ नमस्करोति--'नमो चउवीसाए" इत्यादिना ।
॥ मूलम् ॥ नमो चउवीसाए तित्थयराणं उसभाइमहावीरपज्जवसाणाणं। इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुन्नं नेयाउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निवाणमग्गं अवतिहमविसंधि सव्वदुक्खप्पहीणमग्गं । इत्थं ठिआ जीवा सिज्झंति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करंति। तं धम्मं सदहामि पत्तियामि रोएमि फासेमि पालेमि अणुपालेमि। तं धम्मं सदहतो पत्तियंतो रोअंतो फासंतो पालंतो अणुपालंतो तस्स धम्मस्स केवलिपन्नत्तस्स अब्भुठिओमि आराहणाए विर
ओमि विराहणाए, असंजमं परियाणामि, संजमं उवसंपज्जामि, अबंभं परियाणामि बंभं उवसंपज्जामि। अकप्पं परियाणानि, कप्पं उवसंपजामि। अन्नाणं परियाणामि, नाणं उवसंपजामि। अकिरियं परियाणामि, किरियं उवसंपन्जामि। मिच्छत्तं परियाणामि, सम्मत्तं उवसंपजामि। अबोहि परियाणामि, बोहि उवसंपजामि। अमग्गं परियाणामि, मग्गं उवसंपन्जामि। जं संभराभि जं च न संभरामि, ज पडिकमामि जं च न पडि‘कमामि तस्स सव्वस्स देवसियस्स अइयारस्स पडिकमामि। समणोहं संजयविरयपडिहयपच्चक्खायपावकम्मो अनियाणो दिहिसंपन्नो मायामोसविवजिओ अढाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु जावंति केइ साहू रयहरणमुहपत्तियगोच्छगपडिचारों से निवृत्त हो कर फिर से अतिचार न करने के लिए प्रतिक्रमण करना जरूरी है, इमलिये प्रथम नमस्कार करते हुए प्रति. क्रमण करते हैं-'नमो चोवीसाए' इत्यादि । કરવા માટે પ્રતિક્રમણ કરવું એ જરૂરી વસ્તુ છે, એટલા માટે નમસ્કાર કરીને प्रतिभर ७३ छ. 'नमो चोवीसाए' त्यादि.