________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
२४५ लक्षणरूपाण्यष्टौ। प्रत्येक मूत्र (मूल)-वृत्ति (टीका)-वानिक-(आकाक्षिकदेशपूरण) भेदाच्चतुर्विंशतिः, विकथानुयोग-विद्यानुयोग-मन्त्रानुयोग-योगानुयोगा-ऽन्यतैर्थिकप्रवृत्तानुयोगाश्चेति मिलित्वा एकोनविंशत् । तत्र भौमभूकम्पादिफलप्रतिपादकं शास्त्रम् । उत्पातं स्वाभाविकरुधिरवृष्टयादिफलप्रतिपादकम् । 'स्वप्न स्वमफलपतिपादकम् । अङ्गम् अङ्गस्फुरणादिफलपतिपादकम् । स्वरं जीवाजीवगतस्वरफलप्रतिपादकम् । व्यज्यतेऽनेनेति व्यञ्जन-चिह्न, तत्सम्बन्धाच्छास्त्रमपि व्यञ्जनं, तच्च जन्मोत्तरकालजायमानशरीरस्थतिलमषाऽऽदिचिह्नविशेषशुभाशुभफलमूचकम् । लक्षणं-शरीरसहजातमानोन्मानप्रमाणादिफलाभिधायकम् । इत्येवं चतुर्विशतिः । तथा विकथानुयोगः कामोपायप्रतिपादकानि वात्स्यायनप्रणीतहोनेवाली मधिर आदि की वृष्टि के फल का कहनेवाला शास्त्र, (३) स्वप्न-स्वप्नफलप्रतिपादक शास्त्र, (४) अन्तरिक्ष-आकाश में ग्रहयुद्ध आदि के फलका सूचक शास्त्र, (५) अंग फडकने के फल का सूचक शास्त्र, (६) स्वर--जीव आदि के स्वर के फल का प्रदर्शक शास्त्र, (७) व्यत्रन-शरीर के तिल, मष आदि के फल का बोधक शास्त्र, (८) लक्षण-शरीर के साथ होने वाले मान उन्मान और प्रमाण के फलका प्रतिपादक शास्त्र ये आठ, सूत्र (मूल), वृत्ति (अर्थ) और वार्तिक (आकाक्षित अर्थ की पूर्ति) ऐसे एक एक के तीन तीन भेद होने से आठत्रिक गैबीस हुए। (१) विकथानुयोग-कामोद्दीपकशास्त्र वात्स्यायन प्रणीत कामसूत्र आदि, (२) शत्र. (3) सन-२११३सानु प्रतिपाहन ४२नारा शख. (४) सन्तरिक्ष-म:શમાં ગૃહયુદ્ધ આદિના ફલને જણાવનારૂં શાસ્ત્ર. (૫) અંગ ફરકે તેનું ફળ જણાવનારૂં શાસ્ત્ર. (૬) સ્વર-જીવ આદિના સ્વરના ફળને જણાવનારૂં શાસ્ત્ર (૭) વ્યજન-શરીરમાં તિલ, મસા આદિના ફલને જણાવનારૂં શાસ્ત્ર. (૮) લક્ષણ-શરીરના સાથે થવાવાળા માન ઉન્માન અને પ્રમાણુના ફલને જણાવનારૂં શાસ્ત્રએ આઠ सूत्र ( भूत ), वृत्ति ( अर्थ ) भने पति ( भाक्षित अर्थनी पत्ति) से प्रभार એક-એકના ત્રણ-ત્રણ ભેદ હોવાથી ત્રણ અઠ્ઠ ચાવીશ થાય છે, (૧) વિકથાનુयोग-मादी५४॥२-वाल्यायन २यित मसूत्रा, (२) विधानुयोग
१-स्वप्नः स्वप्नसम्बन्धिफलाफलविषयोऽस्मिन्नस्तीति स्वमम् , अर्श आदित्वान्मत्वर्थीयोऽच्प्रत्ययस्तेन 'स्वप्र' इति जातम् ।