________________
आवश्यकमूत्रस्य कामसूत्रादीनि, विद्यानुयोगः रोहिण्यादिविद्यासाधनोपायप्रदर्शकानि शास्त्राणि । मन्त्रानुयोगः भूतपिशाचादिसाधकमन्त्रप्रतिपादकानि शास्त्राणि । योगाऽनुयोगः= वशीकरणादिविधिबोधकानि हरमेखलादियोगप्रतिपादकानि शास्त्राणि । अन्यतैर्थिकमवृत्तानुयोगः अन्ये च ते तैर्थिकाः अन्यतैथिकाः कापिला (साङ्ख्या) दयस्तेभ्यः प्रवृत्त: अन्यतैर्थिक वृत्तः स चासावनुयोग: स्वकीयाऽऽचारवस्तुतत्वानां विचारविशेषस्तत्करणार्थ शास्त्रसन्दर्भोऽपि तथा 'गृहा दारा' इतिवदिति । सम्बन्धस्तु 'यो मयाऽतिचारः कृतः' इत्यादिनामागुतवदेवेति बहुश उनमस्मामिः।।म्० १७॥
॥ मूलम् ॥ तीसाए मोहणीयहाणेहि ॥ सू० १८ ॥
॥ छाया ॥ त्रिंशता मोहनीयस्थानः ॥ मू० १८ ॥
॥ टीका ॥ 'तीसाए' त्रिंशता-त्रिंशत्संख्यकैः, 'मोहणीयहाणेहिं' अत्र मोहविद्यानुयोग-रोहिणी आदि विद्या के साधन के उपाय का प्रदर्शक शास्त्र, (३) मन्त्रानुयोग-भूतपिशाच आदि के साधक मन्त्रों के शास्त्र, (४) योगानुयोग-वशीकरण आदि का बोधक, तथा हरमेखलादियोगप्रतिपादक शास्त्र; (५) अन्यतैर्थिकप्रवृत्तानुयोग-कपिल आदि के बनाये हुए सांख्य आदि शास्त्र, इनकी श्रद्धा प्ररूपणा आदि करने से जो अतिचार किया गया हो तो उससे मैं निवृत्त होता हूँ' ॥ सू० १७ ॥
जो सामान्य रूप से आठ कोंके और विशेषरूप से આદિ વિધા આદિના સાધનાના ઉપાયનું દર્શન કરાવનારૂં શાસ્ત્ર, (૩) મંત્રાનુયોગ- ભૂત પિશાચ આદિના સાધક મંત્રનું શાસ્ત્ર. (છ યેગાનુયેગ-વશીકરણ આદિનો બંધ કરાનારૂં શાસ્ત્ર, તથા હર–મેખલાદિ વેગ પ્રતિપાદન કરનારૂં શાસ્ત્ર. (૫) અન્યતૈર્થિક પ્રવૃત્તાનુગ-કપિલ આદિના બનાવેલા સાંખ્યાદિ શાસ્ત્ર, તેની શ્રદ્ધા-પ્રરૂપણાદિ કરવાથી જે કઈ અતિચાર લાગ્યા હોય તે તેમાંથી હું निवृत्त या छु.' (सू० १७) ।
જે સામાન્ય રૂપથી આઠ કર્મોના અને વિશેષરૂપથી મોહનીય કર્મના