________________
आवश्यकमुत्रस्थ अन्योन्यक्रियासप्तैकिका, (१५) भावना, (१६) विमुक्तिश्चेति षोडशाध्ययनात्मको द्वितीयश्रुतस्कन्धः, इति मिलित्वा पञ्चविंशतिरध्ययनानि, प्रकल्प:-प्रकृष्टः कल्पः स (१-२) चोद्घाताऽनुद्घाता-ऽऽ--(३) रोपणारूपाध्ययनत्रयात्मकनिशीथापरनामक इति सकल' सङ्कलनयाऽष्टाविंशतिरध्ययनानि, तथा चाऽऽचारपदेन पञ्चविंशतेरध्ययनानां, प्रकल्पपदेन च त्रयाणामध्यनानां ग्रहणमभिप्रेत्य आचाराश्च प्रकल्पाश्चेति द्वन्द्वेनाऽऽचारप्रकल्पास्तैरिति बहुवचनमुक्तम् ॥ ___'एगूणतीसाए' एकोनत्रिंशता, ‘पावसुयप्पसंगेहि' पातयन्त्यात्मानं दुर्गताविति पापानि, श्रूयन्ते गुरुमुखादिति श्रुतानि-शास्त्राणि, पापानिपापरूपाणि
श्रुतानि, पापश्रुतानि तेषां प्रसङ्गाः तद्विवेचनरूपास्तदभ्यसनरूपा वा पापश्रत· प्रसङ्गास्तैः, तत्र पापश्रुतानि यथा-भौमोत्पातस्थमा-ऽन्तरिक्षाङ्ग-स्वर-व्यञ्जनक्रियासप्तैकिकाध्ययन, (१५) भावनाध्ययन, (१६) विमुक्ताध्ययन, इस प्रकार दोनों मिलाकर पच्चीस अध्ययन हुए, और निशीथ के तीन-(१) उद्धात, (२) अनुद्धात, (३) आरोपणा, इन अट्ठाईस अध्ययनों की श्रद्धा प्ररूपणा आदिमें जो कोई अतिचार किया गया हो 'तो उससे मैं निवृत्त होता है।
आत्मा को दुर्गति में डालनेवाले को 'पाप' कहते हैं, जो गुरुमुख से सुना जाय उसे 'श्रुत' कहते हैं, और पापरूप श्रुत को ‘पापश्रुत' कहते हैं, वह उन्तीस प्रकार का है-(१) भौमभूकम्प आदि के फल का प्रतिपादक शास्त्र, (२) उत्पात-अपने आप સપ્તકિક યયન (૧૫) ભાવનાધ્યયન, (૧૬) વિમુકતધ્યયન. એ રીતે બન્ને મળીને ५या। अध्ययन च्या, भने निशीथना तय (१) धात, (२) अनु६धात, (3) मा२।પણ. એ પ્રમાણે એ અઠાવીશ અધ્યયનેની શ્રદ્ધા પ્રરૂપણા આદિમાં જે કાંઈ અતિચાર લાગ્યા હોય “તે તેમાંથી હું નિવૃત્ત થાઉં છું.
- આત્માને દુર્ગતિમાં નાખનાર ક્રિયા તેને પાપ કહે છે. જે ગુના મુખથી સાંભળવામાં આવે તેને “શ્રુત” કહે છે અને પાપરૂપ શ્રુતને “પાપશ્રુત” કહે છે. તે ઓગણત્રીશ પ્રકારના છે. (૧) ભૌમ-ભૂકમ્પ વગેરેના ફલને કહેનારાં શાસ્ત્ર. (२) ५.त-पातानी भेगे-पुरती शत यनारी-सहानी वृष्टिन ने नातं
१- सकल '-आचार-प्रकल्पयोरुभयोरिति भावः ।