________________
२४३ पुनितोषणी टीका, अतिक्रमणाध्ययनम्-४
॥ छाया ॥ अष्टाविंशत्याऽऽचारप्रकल्पैः । एकोनत्रिंशता पापश्रुतमसङ्गैः ॥ सू० १७॥
॥ टीका ॥ 'अट्ठावीसाए' अष्टाविंशत्या, 'आयारप्पकप्पेहि' आचार: आचाराहं पञ्चविंशत्यध्ययनात्मकं, तत्र (१) शस्त्रपरिज्ञा-(२) लोकविजय-(३)शीतोष्णीय-(४) सम्यक्त्व-(५) लोकसार-(६) धूत-(७) विमोक्षो-(८) पधानश्रुत-(९) महापरिज्ञारूपाध्ययननवकः प्रथमश्रुतस्कन्धः, (१-२) पिण्डैषणा-शय्ये-(३) --(४) भाषा-(५) वस्त्रैषणा-(६-७) पात्रैषणाऽवग्रहपतिमाः, (6) स्थानमौकिका (९) नैषेधिकीसप्तैकिका (१०) उचारमस्रवणसप्तैकिका (११) शब्दसप्तैकिका (१२) रूपसप्तैकिका (१३) परक्रियासप्तैकिका (१४)
आचारांग के दो श्रुतस्कन्ध हैं, उनमें प्रथम के नव अध्ययन हैं-(१) शस्त्रपरिज्ञाध्ययन (२) लोकविजयाध्ययन, (३) शीतोष्णनामाध्ययन, (४) सम्यक्त्वनामाध्ययन, (५) लोकसाराध्ययन, (६) धूताध्ययन, (७) विमोक्षाध्ययन, (८) उपधानश्रुताध्ययन, (९) महापरिज्ञाध्ययन । द्वितीय श्रुतस्कन्ध के सोलह-(१) पिण्डैषणाध्ययन, (२) शय्याध्ययन, (३) ईर्याध्ययन, (४) भाषाध्ययन, (५) वस्लेषणाध्ययन, (६) पात्रैषणाध्ययन, (७) अवग्रहप्रतिमाध्ययन, (८) स्थानसप्तैकिकाध्ययन, (९) नैषेधिकीसप्तैकिकाध्ययन, (१०) उच्चारप्रस्रवणसप्तैकिकाध्ययन, (११) शब्दसप्तैकिकाध्ययन, (१२) रूपसप्तैकिकाध्ययन, (१३) परक्रियासप्तैकिकाध्ययन, (१४) अन्योन्य
मायाशंगना ने श्रुत३४५ छ, तभी प्रयभना न अध्ययन छ. (१) शव परिज्ञाप्ययन (२) विजयाध्ययन (3) शीनामाध्ययन, (४) सभ्यत्वनामाप्ययन, (५) सध्ययन, (६) धूताध्ययन (७) विमोक्षाध्ययन, (८) ઉપધાનશ્રાધ્યયન, (૯) મહાપરિણાથયન. દ્વિતીય શ્રુતસ્કંધના સેળ અધ્યયન छे-(१) पिपाययन (२) शय्या, (3) र्या, (४) भाषा, (५) क्ष मा, (६) पाषा (७) अप्रतिमाध्ययन, (८) स्थानसययन, (6) नवधिही. સતૈકિકાશ્ચયન (૧૦) ઉચારપ્રસવણસતૈકિકાધ્યયન (૧૧) શબ્દસપ્તકિકાધ્યયન (૧૨) રૂપસપ્તકિકાયયન (૧૩) પક્રિયાસપ્તકિયયન (૧૪) અન્ય ક્રિયા