________________
सुनितोषणी टीका, प्रतिक्रमणाध्ययनम् -४
२३३
चतुर्थं कूर्मज्ञाताध्ययनम् । पञ्चमं शैलकराजर्षिज्ञाताध्ययनम् । षष्ठं तुम्बज्ञातम् । सप्तमं रोहिणीज्ञातम् । अष्टमं मल्लीज्ञातम् । नवमं माकन्दीपुत्रज्ञातम् । दशमं चन्द्रज्ञातम् । एकादशं समुद्रनीरस्थदावद्दत्र वृक्षचरित्रयुक्तत्वाद्दावद्दवज्ञाताध्ययनम् । द्वादशमुदकज्ञाताध्ययनम्, अत्र नगरपरिखाजलवर्णनम् । त्रयोदशं मण्डूकज्ञाताध्ययनम् । अत्र नन्दनमणिकारश्रेष्ठिजीववृत्तान्तवर्णनम् । चतुर्दशं तेतली - प्रधानज्ञाताध्ययनम् । पञ्चदशं नन्दिवृक्षाख्य तरुफलवृत्तान्तसम्बन्धान्नन्दिफलज्ञाताध्ययनम् । षोडशममरकङ्काज्ञातम्, अमरकङ्का नाम घातकीखण्ड - भरत क्षेत्रराजधानी तत्सम्बन्धात् । सप्तदशमाकीर्णज्ञातम् - आकीर्णाः = आकीर्णजातीयाः समुद्रमध्यवर्त्तिनोऽश्वविशेषास्तत्सम्बन्धात् । अष्टादशं मुमाज्ञातं नाम । एकोनविंशतितमं पुण्डरीकज्ञातं नामाध्ययनम् ॥
'बीसाए' विंशस्या 'असमाद्द्द्विाणेहिं' समाधिधितैकाग्रता=मोक्षमार्गेSTस्थानं, न समाधिरसमाधिः, यत्सेवनेन स्वपरोभयमोक्षसुखविच्छेदो जायते (५) शैलकराजर्षि, (६) तुम्बलेप, (७) रोहिणी, (८) मल्लिनाथ, (९) माकन्दी, (१०) चन्द्र, (११) दावद्दववृक्ष, (१२) उदकनाम, (१३) मण्डूक, (१४) तेतली प्रधान, (१५) नन्दीफल, (१६) अमरकंका, (१७) आकीर्णजातीय अश्व, (१८) सुसुमा, (१९) पुण्डरीक, इन उन्नीस ज्ञाताध्ययनों की श्रद्धा-प्ररूपणादि में न्यूनाधिकता होने से जो कोई अतिचार किया गया हो तो उससे मैं निवृत्त होता हूँ ।
चित्तकी एकाग्रतापूर्वक मोक्षमार्ग में स्थित होने को समाधि कहते हैं, और इससे विपरीत को असमाधि कहते हैं, उसके बीस स्थान ( ज्ञानादिरहित अप्रशस्त भाव वाले स्थान) हैंराजर्षि (१) तुम्ञशेष, (७) रोडिली, (८) मस्लिनाथ, (E) भाउंछी, (१०) चंद्र, (११) हावहृववृक्ष, (१२) नाम, (१३) मंडूक, (१४) तेनसी प्रधान, (१५) नन्हीईल, (११) अभ२४°४, (१७) भाडी गुलतीय अश्व, (१८) सुंसुभा, (१८) पुंडरी ४. આ એગણીસ અધ્યયનોની શ્રદ્ધા-પ્રરૂપણાદિમાં ન્યૂનધિકતા થવાના કારણે જે કોઇ અતિચાર લાગ્યા હાય ‘તા તેમાંથી હું... નિવૃત્ત થાઉં છું.'
ચિત્તની એકાગ્રતાપૂર્વક મોક્ષમાર્ગમાં સ્થિત થવું તેને અને તેનાથી વિપરીત સ્થિતિને અસમાધિ કહે છે. તેના
સમાધિ કહે છે, વીસ સ્થાનકા