________________
आवश्यकसूत्रस्य कुशल मनुष्ठानं ब्रह्म,न ब्रह्म-अब्रह्म अर्थान्मैथुनं, तस्मिन् अब्रह्मणि; एतद्धि-औदारिकवैक्रयिकशरीराभ्यां करणंकारणाऽनुमोदनैर्वाङ्मनःकायतोऽष्टादशविधं भवति, अर्थादौदारिकं मनसा वाचा कायेन च स्वयं न करोतीति त्रिविधम् , मनसा वाचा कायेन चाऽन्यद्वारा न कारयतीति त्रिविधमिति षड्विधम् । मनसा वाचा कायेन च कुर्वन्तमप्यन्यं न समनुजानातीति च त्रिविधमिति सर्वसङ्कलनयौदारिकशरीरसम्बन्धिनो नव भेदाः । एवमेव वैक्रयिकशरीरसम्बन्धिनोऽपीति मिलिस्वाऽष्टादशविधत्वम् ।
'एगृणवीसाए' एकोनविंशत्या 'नायज्झयणेहिं' ज्ञातानि=उदाहरणानि, तत्प्रतिपादकान्यध्ययनानि=ज्ञाताध्ययनानि तैः, एषु यत्र परमेण कारु• ज्येनाऽऽत्यन्तिककष्टसहनपूर्वकं मेघकुमारकर्तृकं हस्तिभवाधिकरणकं पादैकोत्क्षेपगरूपं वृत्तमुपनिवद्धं तदुत्क्षिप्तज्ञातं नाम प्रथममध्ययनम् । अस्य चैवं ज्ञातत्वम्दयादिगुणशालिनो दवदाहादिकष्ट सहन्ते समुत्क्षिप्तकचरण-मेघकुमार-जीवहस्तिवदिति १। यत्र श्रेष्ठि-तस्करयोरेकत्र बन्धनवृत्तान्त उपनिवद्धस्तत् 'संघाटजातं' नाम द्वितीयमध्ययनम् । तृतीयं 'मयूराण्डज्ञाताध्ययनम् ।' अनुमोदना की हो, इसी प्रकार (१०-१८) वैक्रिय शरीर से मैथुन मन, वचन और काय से सेवन किया हो, कराया हो और अनुमोदन की हो। इस अठारह प्रकार के अब्रह्मचर्य द्वारा जो अतिचार किया गया हो तो उससे मैं निवृत्त होता हूँ।
ज्ञाताधर्मकथा के उन्नीस अध्ययन-(१) मेघकुमार (उत्क्षिप्त), (२) धन्ना सार्थवाह (संघाट), (३) मयूराण्ड, (४) कूर्म (कच्छप) મન વચન અને કાયાથી સેવન કર્યું હોય, કરાયું હોય અને અનુમોદન આપ્યું હોય, આ પ્રકારે (૧૦-૧૮) વૈક્રિય શરીરથી મિથુન મન વચન અને કાયાથી સેવન કર્યું હોય, કરાયું હોય અને અનુમોદન આપ્યું હોય. આ અઢાર પ્રકારના અબ્રહ્મચર્ય દ્વારા જે અતિચાર લાગ્યા હોય ‘તે તેમાંથી હું निवृत्त था .
જ્ઞાતાધર્મકથાના ઓગણીસ અધ્યયન (૧) મેઘકુમાર (ઉક્ષિપ્ત), (२) पन्ना सार्थवाड (सपाट), (3) मयूरा3, (४) दूर्भ (४२७५ ), (५) शैक्ष
१- ज्ञाताध्ययनेषु ।