________________
२३४
आवश्यक सूत्रस्य
सः,
तस्य स्थानानि=पदान्यसमाधिस्थानानि - ज्ञानादिरहिताऽमशस्तभावसम्पन्नानि स्थानानीत्यर्थस्तैः । तानि क्रमेण यथा - प्रथमं द्रुतद्रुतचरणं = संयम त्रिराधनामात्मविराधनां चानपेक्ष्य गमनम् । द्वितीयमप्रमार्जितचरणम् = अप्रमार्जिते= रजोहरणेनाऽविशुद्धीकृते मार्गादौ गमनम् । तृतीयं दुष्पमार्जितचरणम् =असम्यक् प्रमार्जिते गमनम् । चतुर्थ मर्यादातिरिक्तशय्यापीठफलकादिसेवनम् । पञ्चमं रत्नाधिकपरिभवः= गुर्वाचार्यादीनां पराभवकरणम् । षष्ठं स्थविराणां घातचिन्तनम् । सप्तमं भूतानामुपघातचिन्तनम् । अष्टमं प्रतिक्षणं क्रोधकरणम् । नवमं पृष्ठतोsवर्णवादः = परोक्ष आक्षेपवचनम् । दशमं शङ्कितेऽर्थे पुनः पुनर्निश्चित भाषणम् । एकादशमनुत्पन्ननूतनकलहकरणम् 1 द्वादशं पुरातनोपशमितकलढोदीरणम् ।
(१) दवदव- जल्दी जल्दी चलना (२) विना पूँजे चलना, (३) सम्यक् प्रकार पूँजे विना चलना (पूँजना कहीं चलना कहीं), (४) मर्यादा से अधिक पाट पाटला आदि का उपभोग करना, (५) गुरु आदि के साथ अविनयपूर्वक बोलना तथा उनका पराभव करना, (६) स्थविर ( अपने से बडे ) की घात चिन्तन करना, (७) भूतों (जीवों) की घात चिंतन करना, (८) क्षण क्षण क्रोध करना, (९) परोक्ष में अवर्णवाद करना, (१०) शङ्कित विषय में बार बार निश्चयपूर्वक नवीन बोलना, (११) क्लेश उत्पन्न करना, (१२) उपशान्त क्लेश की उदीरणा करना, (१३)
(જ્ઞનાદિ રહિત અપ્રશસ્ત लाववाला स्थान) छे. (१) हवहव (न्सही सही) यादवु. (२) पूल्या विना यथासवु, (3) सभ्य પ્રકારે પૂજ્યા વિના ચાલવું (પૂજવું ક્યાંય અને ચાલવું કયાંય), (૪) મર્યાદાથી વધારે પ્રમાણમાં ૫ટ-પાટલા વગેરેના ઉપભાગ કરવા, (૫) ગુરુ વગેરેની સાથે અવિનયપૂર્વક ખેલવું તથા તેમના પરાભવ કરવા, (૬) સ્થવિર (પેાતાનાથી મેટા)ની ઘાત કરવાનું ચિન્તવન ४२, (७) लूतों (लवोनी) घात अश्वानुं चिंतन १२, (८) क्षणुक्षशुभां द्बोध કરવા, (૯) પરેક્ષમાં અવર્ણવાદ મેલવું, (૧૦) શ ંકા હોય તેવા વિષયમાં વારવાર નિશ્ર્ચયપૂર્વક ખેલવુ, (૧૧) નવો કલેશ ઉત્પન્ન કરવો, (૧૨) ઉપશાન્ત કલેશની ઉદીરણા કરવી, (૧૩) અકાલે સ્વાધ્યાય કરવો, (૧૪) સચિત્ત રજવાળા