________________
•
२२.
आवश्यक सूत्रस्प
हार परित्याग पूर्व कैकान्तरोपवाससेवनं ग्रामाद्वहि: कायोत्सर्गे च कुर्यात्, उत्तान एकपार्श्वे वा शयीत, पल्यङ्काऽऽसनेन वाऽऽमीत । एवं नवमी - दशम्यावपि प्रतिमे सप्तसप्ताहोरात्रसाध्ये, तयोस्तपश्चरणमष्टमी देव केवलमासनभेदः, तत्र नवम्यां दण्डासन-लगण्डासनो - कुदुकासनरूपाणि त्रीण्यासनानि तेषु दण्डासनं नाम - पादाग्रादिप्रसारणेन दण्डवत्पतनरूपम् । लगण्डं = त्रक्रकाष्ठं, तद्वत्अर्थान्मस्तक पार्ण्यादिभागानां भूमिसम्बन्धेन पृष्टस्य च तदसम्बन्धेन यदा सनं तल्लगण्डासनम् । उत्कुटुकासनं नाम - पुतस्य ( श्रोणिभागस्य ) अलगनेनोपवेशनम् । दशम्यां वीरासन - गोदोडिकासना - SS म्रकुब्जकासनानि,
तत्र
जाती है ! आठवीं प्रतिमा सात अहोरात्र की है, इसमें एकान्तर चविहार उपवास और गाम से बाहर कायोत्सर्ग किया जाता है । तथा उत्तानासन ( चित्त सोना), एकपार्श्वसन (एक पसबाडे से सोना) और पर्यासन, इन तीन आसनों में से कोई भी एक आसन किया जाता है। इसी प्रकार नवमी और दशवीं प्रतिमाएँ आठवीं के समान हैं, किन्तु नववीं में दण्डासन (दंडके पडने की तरह पग पसार कर सोना), लगण्डासन (मस्तक और एडियों को भूमि पर लगा कर पीठ को अधर रखना), उत्कुटुकासन-पूर्तिभागबैठकको जमीन पर नहीं लगा कर ऊकहूँ बैठना यानी दो पैरों के ऊपर ही बैठना । तथा दसवीं में वीरासन कर सिंहासन पर बैठे हुए के समान, घुटने
(पृथ्वी पर पैर रख अलग २ रख
कर
અહારાત્રિના છે. એમાં
આ
સાત દત્ત પાણીની લેવાય છૅ. આઠમી પ્રતિમા સત એકાંતર ચેાવિહાર ઉપવાસ, અને ગામથી બહાર કાયેત્સર્ગ કરાય છે, તથા ઉત્તાनासन ( भित्ता सुबुं ), पार्श्वासन ( भेड पड्यो सुवुं ), मने पर्य असन. ત્રણ આસનેમાંથી કેઇ પણ એક માસન કરાય છે, એવી રીતે નવમી અને દશમી પ્રતિમા આઠમીની સમાન છે પરંતુ નવમીમાં દ'ડાસન (દંડ-લાકડી પડેલ હૈય તેમ પગ પસારીને સુવું), લગડાસન (માથું અને એડીએને ભૂમિ ઉપર લગાવી પીઠને પર ન લગાવીને ઉભડક अधर राजवी), उत्डुटुडासन - यूतिलाग - जैठने भीन બેસવું, અર્થાત્ બે પગ ઉપરજ બેસવું. તથા દશમીમાં વીરાસન–પૃથ્વી પર પગ રાખીને સિંહાસન ઉપર બેઠા હોય એવી ઘુંટણ જુદા જુદા રાખીને
રીતે
આધાર