________________
१८२
आवश्यकमूत्रस्थ स्वनुपदमेवोक्ता, · लोहकसाएणं' लोभोऽभिकाक्षा, अथवा ' लुभ्यते व्याकुलीक्रियत आत्माऽनेनेति लोभः, स चासौ कषायश्च लोभकषायस्तेन, 'पडिकमामि' प्रतिक्रामामि, काभिः ? 'चऊहिं' चतसृभिः, 'सण्णाहि' संज्ञानानि=संहाः, संज्ञायते जीवस्तच्चेष्टाविशेषो वा याभिरिति संज्ञाः=अभिलाषविशेषरूपास्ताभिरर्थानद्वारा 'योऽतिचारः कृत' इत्यादिसम्बन्धः प्राग्वत् । तद्भेदानाह'आहार०' इति 'आहारसण्णाए' आहारणमाहारस्तद्विषया संज्ञाऽऽहारसंज्ञा क्षुद्वेदनीयोदयेन कवलाधभिलाषस्वरूपाऽऽत्मपरिणतिविशेषस्तया, 'भयसण्णाए' भयं भीतिस्तद्विषया संज्ञा भयसंज्ञा तया 'मेहुणसण्णाए' मिथुनं स्त्रीपुंसौ तत्कर्म मैथुनं तद्विषया संज्ञा मैथुनसंज्ञा स्यादिवेदोदयरूपा तया, 'परिग्गहसण्णाए' परि=समन्ताद् गृह्यते स्वीक्रियत इति परिग्रहः, यद्वा परिग्रहणं परिग्रहस्तद्विषया संज्ञा परिग्रहसंज्ञा लोभजन्याऽऽत्मपरिणतिविशेषस्तया। 'पडिक्कमामि' प्रतिक्रामामि, 'चऊहिं ' चतसृभिः, 'विकहाहिं' विविरुद्धाः संयमविराधकत्वेन कथाःबचनरचनावल्यः विकथास्ताभिस्तद्वारेत्यर्थः 'यो मये' त्यादिसम्बन्धः प्राग्वदेव । तदेव विकयाचतुष्टयमाह-'इत्थि.' इति। 'इत्थिकहाए' स्त्रीणां कथा स्त्रीकथा तया, इयं च स्त्रीकथा जाति-कुल-रूप-नेपथ्य-भेदाचतुर्दा; तत्र जात्या स्त्रीकथा, यथा--
'मृते पत्यौ दुःखदग्धां, धिगस्तु ब्राह्मणी सदा। धन्या शूदैव याऽऽप्नोति, अजीवकी चेष्टा जानी जाय ऐसी आहार-भय-मैथुन-तथा परिग्रहरूप संज्ञा के कारण और स्त्रीकथा, भक्तकथा, देशकथा तथा राजकथा रूप चार विकथाओं के कारण जो कुछ अतिचार किया गया हो तो उससे मैं निवृत्त होता हूँ।
इनमें 'स्त्रीकथा' जाति कुल रूप और नेपथ्य के भेदसे માયા અને લેભના કારણે, જેના વડે જીવ અને અજીવની ચેષ્ટા જાણવામાં આવે એવી આહાર, ભય, મેથુન તથા પરિગ્રહ રૂપ સંજ્ઞાના કારણે, અને સ્ત્રીકથા, ભકતકથા, દેશકથા, તથા રાજકથા રૂપ ચાર વિકથાઓ કરવાના કારણે જે કઈ અતિચાર થયા હોય તે તેમાંથી હું નિવૃત્ત થાઉં છું.
એમાં સ્ત્રીકથા જાતિ કુલ રૂ૫ અને નેપચ્ચેના ભેદથી ચાર પ્રકારની છે, १- 'लुभ विमोहने' ' विमोहनमाकुलीकरण'-मिति सिद्धान्तकौमुदी ।