________________
१८१
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४ हसण्णाए । पडिकमामि चऊहिं विकहाहि-इत्थिकहाए, भत्तकहाए, देसकहाए,रायकहाए। पडिकमामि चऊहिं झाणेहि-अट्टणं झाणेणं, रुद्देणं झाणेणं, धम्मेणं झाणेणं, सु णं झाणेणं ॥ सू०७॥
॥ छाया ॥ प्रतिक्रामामि चतुभिः कषायै:-क्रोधकपायेण, मानकषायेण, मायाकषायेण, लोभकपायेण । प्रतिक्रामामि चतसृभिः संज्ञाभिः-आहारसंज्ञया, भयसंज्ञया, मैथुनसंज्ञया, प्रतिग्रहसंज्ञया । प्रतिक्रामामि चतमभिर्विकथाभिः-स्त्रीकथया, भक्तकथया, देशकथया, राजकथया। प्रतिक्रामामि चतुर्भिान:-आतैन ध्यानेन, रौद्रेण ध्यानेन, धर्मेण ध्यानेन, शुक्लेन ध्यानेन ॥ मृ० ७ ॥
॥ टीका ॥ 'पडिकमामि' प्रतिक्रामामि, 'चऊहिं' चतुर्भिः, 'कसाएहि' कष्यते संसारे समाकृष्यत आत्मा यैस्ते कषायाः ; यद्वा कषति=हिनस्ति विषयकरवालेन पाणिन इति कषः=संसारस्तम्य आयः लाभो यैरिति, कष्यन्ते गमनाऽऽगमनादिकण्टकेषु घृष्यन्ते पाणिनो यैरिति, कृष्यते-मुखदुःग्वादिसम्यफलयोग्या क्रियते कर्मभूमिरिति, कलुषयन्ति मलिनयन्ति स्वभावमपि जीवमिति निरुक्तवृत्या वा कषायाम्तैः, तवारेत्यर्थः 'यो मये'-त्यादिसम्बन्धः प्राग्वत् , तदेव कषायचतुष्टयमाह-कोह.' इति-'कोहकमाएणं' क्रुभ्यति=विकृतो भवस्यात्माऽनेनेति क्रोधः स चासौ कषायश्च क्रोधकषायस्तेन, 'माणकसाएणं' माननं स्वमपेक्ष्याऽऽन्यस्य हीनतया परिच्छेदनं, यद्वा मीयते परिच्छिद्यतेऽनेनेति मानः स चासौ कषायश्च मानकषायस्तेन, ‘मायाकसाएणं' मायाशब्दव्याख्या
आत्मा को इस संसारमें परिभ्रमण करानेवाले, या गमनागमनरूप कण्टकों में प्राणियों को घसीटने वाले, अथवा आत्मा को मलिन करनेवाले जीवपरिणाम को कषाय कहते हैं, इस कषाय अर्थात् क्रोध-मान-माया-और लोभ के कारण, जिससे जीव या
આત્માને સંસારમાં પરિભ્રમણ કરાવનાર અથવા જવું આવવું વગેરે ક્રિયારૂપ કટકમાં પ્રાણીઓને ખેંચી જવાવાળા, અથવા આત્માને મલિન કરવાવાળા જીવના પરિણામને કષાય કહે છે. આ કષાય અર્થાત્ ક્રોધ, માન,
१- 'कष्' धातोरौणादिक 'आय' प्रत्ययः