________________
१८०
आवश्यकसूत्रस्थ प्रतिक्रामामि, 'तिहिं' तिसृभिः, 'विराहणाहि' विगतान्याराधनानि, यद्वा वि= विशेषेण राधनानि विराधनाः खण्डनास्ताभिरर्थात्तद्वारा यो मयाऽतिचारः कृतः' इत्यादिसम्बन्धः प्रागुकपकारः। विराधनाभेदानाह-' नाण.' इति 'नाणविराहणाए' ज्ञायन्ते-अवबुध्यन्ते पदार्था येन यस्माद्वा तज्ज्ञानम्=पदार्थपरिबोधस्तस्य विराधना-जानविराधना-तया, 'दसणविराहणाए' दृश्यन्ते= धातूनामनेकार्थत्वात् श्रद्धीयन्ते पदार्था अनेनेति दर्शनं सम्यग्रूपं तस्य विराधना तया, 'चारित्तविराहणाए' चर्यते-समाराध्यते मुमुक्षुभिरिति चर्यते= कर्मणा रिक्तीक्रियते आत्माऽनेनेति वा चरित्रं तदेव 'चारित्रं-त्रस-स्थावरादिमाणातिपातायुपरमरूपाऽऽत्मपरिणामरूपं, सर्वसावधयोगपरित्यागपुरस्सरनिरवद्ययोगानुष्ठानरूपं वा सामायिकादि, तस्य विराधना=चारित्रनिराधना तया ।। म०६॥
॥मूलम् ॥ पडिकमामि चऊहिं कसाएहि-कोहकसाएणं, माणकसाएणं, मायाकसाएणं, लोहकसाएणं । पडिकमामि चऊहिं सण्णाहि-आहारसण्णाए, भयसण्णाए, मेहुणसण्णाए, परिग्गद्वारा जीवादि पदार्थ जाना जाय वह ज्ञान, उसकी) विराधना, दर्शनकी (जिस के द्वारा जीवादि पदार्थों का श्रद्धान किया जाय वह दर्शन, उसकी) विराधना, चारित्रकी (मोक्षार्थियों से सेवन करने योग्य, अथवा आत्मा को कर्म रहित करने वाला चारित्र, उसकी) विराधना, इन तीन विराधनाओं (आराधना के अभाव अथवा खण्डनारूप) के कारण जो मुझ से अतिचार किया गया हो तो उससे मैं निवृत्त होता ॥ सू० ६ ॥ જીવાદિ પદાર્થ જાણી શકાય તે જ્ઞાન, તેની) વિરાધના, દર્શનની (જેના વડે જીવાદિ પદાર્થોની શ્રદ્ધા કરવામાં આવે, પ્રવચનમાં રુચી થાય તે દર્શન, તેની) - વિરાધના, ચારિત્રની (મેક્ષાથી જીવેને સેવન કરવા યેગ્ય, અથવા આત્માને કર્મરહિત કરવાવાળે ચારિત્ર, તેની,) વિરાધના, આ ત્રણ વિરાધનાઓના કારણે ( આરાધનાને અભાવ અથવા ખંડનારૂપ) કારણે મને જે અતિચાર લાગ્યો હોય તે तेमांथा हु निवृत्त था छु. (५० ६)
१-प्रज्ञादित्वात्स्वार्थिकोऽण् प्रत्ययः ।