________________
मुनितोषगी टीका, प्रतिक्रमणाध्ययनम्-४
१७९ मुखलालसारूपनिशितधारकुठारेण तन्निदानं तच तच्छल्यं निदानशल्यं तेन, 'मिच्छादसणसल्लेणं' मिथ्या विपरीतं मोहकर्मोदयजनितं दर्शनम् अभिप्रायो मिथ्यादर्शनं तदेव शल्यं तेन, 'पडिकमामि' प्रतिक्रामामि, 'तिर्हि' त्रिभिः, 'गारवेहि' गुरोः कर्म भावो वा गौरवं, तद्विविधं द्रव्यगतं भावगनं च, द्रव्यगतं वज्रादेः, भावगतमहङ्कारलोभादिजन्यमात्मनोऽशुभभावरूपचर्तुगतिसंसारचक्रभ्रमणनिदान - कर्मकारणम् , अत्र त्वेतदेव विवक्षितं प्रकरणात, तैः, तद्द्वारेति भावः 'यो मयाऽतिचारः कृतः' इत्यादिसम्बन्धः प्राग्वत् । तदेव गौरवत्रयमाह-'इइडी.' इति, 'इइडीगारवेणं' ऋद्धिः राजैश्चर्यादिलक्षणा, आचार्यादिपदसम्माप्तिलक्षणा वा तया तस्या वा गौरवमृदिगौरवम् आत्मोस्कर्षस्तेन, ‘रसगारवेणं' रसः रसनेन्द्रियार्थों मधुरादिः, तस्य गौरवं तदवाप्त्यभिमानस्तेन, 'सायागारवेणं' शातं= शरीरादिसुखं तेन तस्य वा गौरवं शातगौरवं, तेन-'अहो अहमस्मि शरीरादिमुखसम्पन्नः 'इत्यभिमानेनेति यावत् 'साया' इत्यत्र प्राकृतबादीर्घः, 'पडिक्कमामि' समान, आत्मरूप भूमिमें उत्पन्न समकित रूप अङ्कर से युक्त निर्मल भावनारूप जलसे सींचे हुए, तप संयम आदि फूलों से हरे भरे
और मोक्षरूप फलसे विभूषित कुशलकर्मरूप कल्पवृक्ष को काटनेवाला निदान (नियाणा) और मोहकर्म के उदय से होनेवाला अभिप्रायरूप मिथ्यादर्शन, इन तीन शल्यों से और राजा आदि या आचार्य आदि की पदप्राप्तिरूप ऋद्धिगौरव, मधुर आदि रसकी प्राप्ति का अभिमानरूप रसगौरव, तथा शरीर आदि की सुख प्राप्ति से होनेवाला अभिमानरूप शातगौरव के कारण, एवं ज्ञानकी (जिसके
ધારથી યુકત કુઠાર સમાન, આત્મરૂપ ભૂમિમાં ઉત્પન્ન સમકિતરૂપ અંકુરથી યુકત નિર્મલ ભાવનારૂપ જલથી સીંચેલ, તપસંયમ આદિ કુલેથી ભરેલા મેક્ષરૂપ ફલથી વિભૂષિત કુશલ કર્મ રૂપ કલ્પવૃક્ષને કાપવાવાળા નિદાન (નિયાણું) અને મેહકર્મના ઉદયથી ઉત્પન્ન થનારા અભિપ્રાય રૂ૫ મિથ્યાદર્શન, આ ત્રણ શલ્યથી, રાજા અથવા આચાર્ય આદિ પદની પ્રાપ્તિ ૨૫ અદ્ધિગોરવ, મધુર આદિ રસની પ્રાપ્તિના અભિમાન રૂ૫ રસગોરવ તથા શરીર આદિના સુખની પ્રાપ્તિથી થવાવાળા અભિમાનરૂપ શાતગોરવ, એ પ્રમાણે જ્ઞાનની (જેના વડે
१-निपूर्वकात् 'दो अवखण्डने' अस्मात् करणे ल्युट् ।