________________
१७८
आवश्यकसूत्रस्य स्तेन, 'तिहिं' तिसृभिः, 'गुत्तीहिं' गोपनमर्थाद्रक्षणं गुप्तिः आगन्तुककर्मकचवरनिरोधो योगनिरोधो वा ताभिर्योऽतिचारः कृतस्तस्मात् 'पडिकमामि' प्रतिक्रामामि, गुप्तित्रयमाह 'मण' इति 'मणगुत्तीए' मनोगुप्स्या, 'वयगुत्तीए' वचोगुप्स्या, 'कायगुत्तीए' कायगुप्त्या, अर्थः प्रस्फुटः, आह-कथं गुप्तीनामतिचारं पति करणत्व ? मिति, उच्यते-विहिताननुष्ठान-निषिद्धाऽऽचरण-श्रदानमस्खलनादिना व्युत्क्रमेण सेविता मनोगुप्त्यादयोऽतिचारहेतवः सम्पयन्त इति । 'तिर्हि' त्रिभिः, 'सल्लेहिं' शल्यते-क्लिश्यते जीवो यैस्तानि शल्यानि, द्रव्यभावभेदेन शल्यस्य द्वैविध्येऽप्यत्र प्रकरणाद्भावशल्यस्यैव ग्रहणं बोध्यम् , अन्वय इहापि प्राग्वदेव, शल्यत्रयमाह-'माया०' इति-'मायासल्लेणं' मीयते-प्रतार्यते पक्षिप्यते वा नरकादौ लोकोऽनयेति, यद्वा, 'माय्यते अशुभकर्मरूपे गर्ने पात्यते लोकोऽनयेति, मान्ति सर्वे दुर्गुणा यस्यामिति वा माया, तद्रूपं शल्यं मायाशल्यं= मनसा वाचा कायेन वा परवञ्चनस्वरूपं तेन, 'नियाणसल्लेणं' नितरां दीयते= छियते आत्मभूमिजात-सम्यक्त्वाऽङ्कुरित-विविधविमलभावनासलिलसंवदितध्यानक्रियापल्लविताऽखण्डतपःसंयमाद्यनुष्ठानपुष्पित - मोक्षफलसुभूषित - कुशलकर्मकल्पवृक्षो येन-ऐहिकचक्रवर्त्यादिपारलौकिकदेवदर्यादिपदप्राप्तिजन्यविषयन करने, निषिद्ध का सेवन करने, तथा अश्रद्धानादिसे सम्यक् असेवित योगनिरोधरूप मनोगुप्ति वचनगुप्ति कायगुप्ति, इन तीन गुप्तियों के कारण, अशुभ कर्मों के गड्डेमें या नरकमें गिरानेवाली अथवा विषयोंमें प्राणियों को लुभानेवाली माया, ऐहिक चक्रवर्ती आदि, परलोकसम्बन्धी देवऋद्धि आदिके पदों की प्राप्ति से होनेवाली विषयसुखलालसारूप तीक्ष्णधारा से युक्त कुठार के ઠાન ન કર્યું હોય અને નિષિદ્ધનું સેવન કર્યું હોય, તથા અશ્રદ્ધાથી સમ્યક અસેવિત ગનિરોધરૂપ મને ગુપ્તિ, વચનગુપ્તિ, કાયપ્તિ, આ ત્રણ ગુપ્તિઓના કારણે. અશુભ કર્મોના ખાડામાં અથવા નરકમાં નાખનારી, અથવા વિષયમાં પ્રાણીઓને લેભાવનારી માયા, અહિક-ચક્રવર્તી આદિ, પરલેક સબંધી દેવ ઋદ્ધિ આદિ પદની પ્રાપ્તિથી થનારી વિષયસુખની લાલસારપ તીક્ષણ
१-'डुमिन् प्रक्षेपणे' इत्यस्येदम् । २-'मय गतौ' इत्यस्य ण्यन्तस्येदम् ।