________________
१७६
आवश्यकमूत्रस्य सम्पत्यतिचारैकानेकभेदगर्भ प्रतिक्रमणमाह-'पडिक्कमामि एगविहे' इत्यादि ।
॥ मूलम् ॥ __पडिकमामि एगविहे असंजमे । पडिकमामि दोहि बंधणेहि-रागबंधणेणं दोसबंधणेणं । पडिकमामि तिहिं दंडेहिमणदंडेणं वयदंडेणं कायदंडेणं । पडिक्कमामि तिहिं गुत्तीहिंमणगुत्तीए वयगुत्तीए कायगुत्तीए। पडिक्कमामि तिहिं सल्लेहिमायासल्लेणं नियाणसल्लेणं मिच्छादंसणसल्लेणं। पडिकमामि तिर्हि गारवेहि-इड्ढीगारवेणं रसगारवेणं सायागारवेणं । पडिक्कमामि तिहिं विराहणाहि-नाणविराहणाए दंसणविराहणाए चरित्तविराहणाए ॥ सू० ६ ॥
॥ छाया ॥ प्रतिक्रामामि एकविधेऽसंयमे । पतिक्रामामि द्वाभ्यां बन्धनाभ्यां-गगबन्धनेन द्वेषबन्धनेन । प्रतिक्रामामि त्रिभिर्दण्डैः-मनोदण्डेन वचोदण्डेन कायदण्डेन । प्रतिक्रामामि तिसृभिर्गुप्तिभिः-मनोगुप्त्या वचोगुप्त्या कायगुप्या। प्रतिक्रामामि त्रिभिः शल्यैः-मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन । प्रतिक्रामामि त्रिभिगौरवैः-ऋद्धिगौर वेण रसगौरवेण शातगौरवेण । प्रतिक्रामामि तिसृभिविराधनाभिः-ज्ञानविराधनया दर्शनविराधनया चारित्रविराधनया ।। मृ० ६ ॥
॥ टीका ॥ 'पडिकमामि' गताऽस्य व्याख्या, “एगविहे' एका विधा-प्रकारो (भेदो) यस्य स एकविधस्तस्मिन् , 'असंजमे' न संयमः असंयमः पापाचारा
यह अतिचार संक्षेप से एक प्रकारका, विस्तार से दो तीन आदि आरमाध्यवसायसे संख्यात असंख्यात यावत् अनन्त प्रकार का है, उनमें से एक आदि भेद कहते हैं-'पडिकमामि एगविहे.' इत्यादि ।
एक प्रकारका असंयम होने पर जो मुझसे अतिचार हुआ
આ અતિચાર સંક્ષેપથી એક પ્રકારના છે, અને વિસ્તારથી બે-ત્રણ આદિ આત્માધ્યવસાયથી સંખ્યાત અસંખ્યાત યાવત્ અનન્ત પ્રકારના છે, તેમાંથી એક વગેરેને से छ-"पडिकमामि एगविहे" त्याह..
એક પ્રકારનો અસંયમ થવાથી મને જે અતિચાર લાગ્યું હોય એ