________________
मुनितोषणी टीका, पतिक्रमणाध्ययनम्-४
१७५ भण्डं तदेव भाण्डं-पात्रादि, उपक्रियते-दृढीक्रियते संयमादि येन तदुपकरणं= सदोरकमुखवत्रिकावस्त्ररजोहरणादि भाण्डं चोपकरणं चेत्यनयोः समाहारः,भाण्डोपकरणं तस्य, अप्पडिलेहणाए' अप्रत्युपेक्षणया सर्वथैवानिरीक्षणेन,'दुप्पडिलेहणाए' दुष्पतिलेखनया असम्यग् निरीक्षणेन, 'अप्पमज्जणाए ' अपमार्जनया अप्रमाजना=रजोहरणादिना सर्वतोभावेनाऽशोधनं तया, 'दुप्पमज्जणाए' दुष्णमार्जनया दुष्पमार्जना तेनैव रजोहरणादिनाऽसम्यक् परिशोधनं तया,२ 'अइक्कमे अतिक्रमे अतिक्रमः अकुत्यसेवनस्य सङ्कल्पस्तस्मिन् 'संयमसम्बन्धिनि' इति शेषः,एवमग्रेऽपि सप्तम्यन्तेषु, सति सप्तमीयम् । एवमग्रेऽपि । 'वइक्कमे' व्यतिक्रमे व्यतिक्रमः अकृत्यसेवनाय सामग्रीसंयोजनं तस्मिन् , 'अईयारे' अतिवारे-अतिचारः अकृत्यसेवनाय पवर्तनं तस्मिन् , 'अणायारे' अनाचार-अनाचारः अकृत्यसेवनं तस्मिन् , 'जो' यः 'मे' मया 'देवसिओ' देवसिका दिवसं व्याप्य भवः, 'अईयारो' अतिचारः, 'कओ' कृतः, 'तस्स मिच्छा मि दुक्कडं' इति व्याख्यातपूर्वम् ॥ मृ० ५ ॥ का सर्वथा सम्यक प्रकार से प्रतिलेखन न करना, तथा पात्र उपाश्रय आदिका सर्वथा या यतनापूर्वक न पूजना आदि कारणों से संयमसम्बन्धी अतिक्रम (अकृत्यसेवनका भाव), व्यतिक्रम (अकृत्य सेवन की सामग्री मिलाना), अतिचार (अकृत्य सेवनमें गमनादिरूप प्रवृत्ति करना) तथा अनाचार (अकृत्य का सेवन करना) हो जाने पर जो मुझसे अतिचार किया गया हो 'तस्स मिच्छा मि दुकाई' ।। सू० ५॥ અથવા સમ્યફ પ્રકારે પ્રતિલેખન ન કર્યું હોય, તથા પાત્ર, ઉપાશ્રય આદિને સર્વથા અથવા યતના પૂર્વક પૂજવાનું કાર્ય ન કર્યું હોય આદિ કારણેથી સંયમ સંબંધી અતિક્રમ (અકૃત્ય સેવનને ભાવ), વ્યતિક્રમ (અકૃત્ય સેવનની સામગ્રી મેળવવી), અતિચાર (અકૃત્ય સેવનમાં ગમનાદિરૂપ પ્રવૃત્તિ કરવી) તથા અનાચાર (અકૃત્યનું સેવન કરવું) થઈ જવાને કારણે મારાથી જે અતિચાર થયા હોય "तस्स मिच्छा मि दुक्कडं" (२० ५)
१- शब्दार्थकाद् ‘भण्' धातोरौणादिको डः प्रत्ययः । प्रज्ञादिपाठादण् । २- एषु सर्वत्र हेतौ तृतीया, हेतुत्वं चातिक्रमाधपेक्षया ।