________________
·
१७४
आवश्यकसूत्रस्य
व्यतिक्रमेऽतिचारेऽनाचारे यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या मयि दुष्कृतम् ॥ म्र० ५ ॥
॥ टीका ॥
पडिकमामि' प्रतिक्रामामि = विनिवर्ते,
यद्वा
स्वात्मानं
विनिवर्त्तयामि अतिचारादिति शेषः । अतिचारस्वरूपमाह- ( चाउक्कालं ' चत्वारः=दिवसरात्रि - प्रथमान्तिमप्रहरस्वरूपाः कालाः = समया यस्य तद्यथा स्यातथेति क्रियाविशेषणमिदम्, यद्वा चतुर्णां कालानां समाहारश्चतुःष्कालं' ' सज्झायस्य' सु = सुष्ठु आ= मर्यादया अध्यायः =अध्ययनं निर्दिष्टकालानतिक्रमेण यथाविधि प्रवचनपठनं, तस्य,
द्यमानं करणम् = अनुष्ठानं यस्मिन् सोऽकरणः - अस्वाध्यायः, तस्य भावोऽकरणता तया अकरणेनेत्यर्थ: । अत्र 'स्वाध्याय करणादिभिर्हेतुभिरतिक्रमे व्यतिक्रमेऽतिचारेऽनाचारे (जाते) सति यो मयाऽतिचारः कृतस्तस्य मिथ्या मयि दुष्कृत'मित्यादिरीत्या सम्बन्ध इति सूक्ष्मेक्षिकयाऽवधारणीयम् ।
"
स्वाध्यायः
'अकरणयाए 'अत्रि
'उभओकालं ' दिवसस्य उभयतः = प्रथमान्तिमप्रहररूपौ कालौ यस्मिस्तदुभयतः कालम् ; तद्यथा स्यात्तथा 'भंडोवगरणस्स' भणति = शब्दायते इति मैं आगे कहे हुए इन अतिचारों से निवृत्त होता हूँ, दिन तथा रात्रि के प्रथम और अन्तिम प्रहररूप चार कालों में मर्यादा पूर्वक प्रवचनके मूलपठनरूप स्वाध्यायको न करना, दोनों कालों (दिनके प्रथम और अन्तिम प्रहर) में पात्र रजोहरण आदि भंड उपकरण
આગળ કહેવામાં આવેલા અતિચારોથી હું નિવૃત્ત થાઉ છું. દિવસ તયા રાત્રીના પ્રથમ અને છેલ્લા પ્રહરરૂપ ચાર કાળમાં મર્યાદા પૂર્વક પ્રવચનના મૂળપઠન ३५ સ્વાધ્યાય ન કરવું, અને સમય ( हिवसना પહેલા અને પાછલા પ્રહર ) માં પાત્ર-રજોહરણુ આદિ ભંડ ઉપકરણનું સથા
१- समाहारद्विगुत्वान्नपुंसकता, ततोऽत्यन्तसंयोगे ' व्याप्य' इति क्रियाध्याहारेण वा द्वितीया, न चैवं सति 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः इति वार्तिकबलेन स्त्रीत्वे 'त्रिलोकी' इत्यादिवत् द्विगो:' ( ४ । १ । २१ ) इति ङीप् स्यादिति वाच्यम्, पात्राद्यन्तर्गणेऽस्य पाठकल्पनात् । कालस्य वस्तुत usedsप्यपचारिकत्वादिह चातुर्विध्यं बोध्यम् ।