________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
१७३ विशिष्टद्रव्ययाचनं गृह्यते, तत्पधाना भिक्षा ओहासनभिक्षा तया, हेतुं विनैव विशिष्टस्य वस्तुनो नामोपादाय 'अमुकं में देहि नामुक'-मित्येवंरूपया याचनयेत्यर्थः। भेदस्य बहुत्वात्संक्षिपति - 'ज' यत्, 'उग्गमेणं' उद्गमेन=आधाकर्मादिदोषस्वरूपेण, 'उप्पायणेसणाए' उत्पादनाधात्र्यादिदोषः, एषणा-शङ्कितादिस्वरूपा ताभ्याम् 'अपरिसुद्धं' अपरिशुद्धं दृषितं, 'पडिग्गडियं' प्रतिगृहीतं= स्वीकृतम्, 'परिभुत्तं' परिभुक्तम् आसेवितम् , सर्वेषामेव तृतीयान्तानां सप्तम्यन्तानां च अपरिशुद्धादिभिः क्तान्तैरेव सम्बन्ध इति विभावनीयम् , 'जं' यत् , 'न परिदृवियं' न परिष्ठापितं न परित्यन, 'तस्स' तस्य सर्वस्योकरूपस्यातिचारस्य ‘मिच्छा मि दुक्कडं' इति व्याख्यातपूर्वम् ।। मृ० ४॥
एवं गोचरातिचारॉश्चिन्तयित्वा सम्पति स्वाध्यायातिचारांश्चिन्तयति'पंडिकमामि चाउक्कालं०' इत्यादि ।
॥ मूलम् ॥ पडिकमामि चाउकालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए अपमजणाए दुप्पमजणाए अइक्कमे वइक्कमे अईयारे अणायारे जो मे देवसिओ अईयारो कओ तस्स मिच्छा मि दुक्कडं ॥ सू० ५॥
॥ छाया ॥ प्रतिक्रामामि चतुष्कालं स्वाध्यायस्याऽकरणतया, उभयकालं भाण्डो. पकरणस्याऽमतिलेखनया दुष्पतिलेखनया अप्रमार्जनया दुष्पमार्जनया, अतिक्रमे बिना कारण मांगकर विशिष्ट वस्तु के लेने से जो कोई अतिचार लगा हो, तथा आधाकर्म आदि उद्गमदोष, धात्री आदि उत्पादनादोष, एवं शङ्किन आदि एषणादोष से क्षित आहार आदि लिया गया हो, उपभोगमें लाया गया हो और जो परिष्ठापित न किया गया हो 'तम्स मिच्छा मि दुक्कडं' ॥ स० ४ ॥ અને વિના કારણે વિશિષ્ટ વસ્તુની યાચના કરી લેવાથી જે કાંઈ અતિચાર લાગ્યા હોય, તથા આધાકર્મ આદિ ઉગમર્દોષ, ધાત્રી આદિ ઉત્પાદના દેશ, અને શકિત આદિ એષણા દેશથી દૂષિત આહાર આદિ લેવાઈ ગયા હોય, ઉપભેગમાં લીધા राय अथवा २ परिचित न डाय "तस्स मिच्छा मि दुक्कडं" (५० ४)