________________
१७२
आवश्यकसूत्रस्व पुरः भिक्षापदानात्पूर्व कर्म हस्तधावनादि यस्यां सा-पुरःकम्मिका तया, 'अदिट्टहडाए' अष्टम अनालोकितम् आहतं गृहीतं यस्यां (भिक्षायां) सा, यद्वा अदृष्टान स्थानादाहृता आनीता अदृष्टाहता तया, गृहीतादृष्टवस्तुकयेत्यर्थः अत्र हि जीवसम्मिश्रणमर्दनादिनातिचारसम्भवः, 'दगसंसडाए' दकमुदकं, तेन संसृष्टं सम्मिश्रितं दकसंसृष्टं तत आहृतं गृहीतं यस्यां सा-दकसंसृष्टाहता तया सचित्तजलमिश्रितान्नादिग्रहणिकया हस्तसंलग्नजलसंयुतया वेत्यर्थः, 'रयसंसट्टहडाए' रजः सचित्तधुलिकादि, तेन संसृष्ट-युक्तं रजःसंसृष्टं, तत आहृतं यस्यां सारजःसंसष्टाहता तया, 'पारिसाडणियाए' परिशाटनं देयवस्तुनो घृतादेविन्द्वादीनां भूमौ पातनं, तेन नित्ता पारिशाटनिकी तया, 'पारिहावणियाए' परिर्वतोभावेन स्थापनं परिष्ठापनं-गृहस्थेन अकल्पनीयं वस्तु प्रदानपात्रानिःसार्य तत्रैव पात्रे देयवस्तुस्थापनं, तेन नित्ता भिक्षा पारिष्ठापनिकी तया', 'ओहासणभिक्खाए' 'ओहासण' इति प्रवचनपरिभाषया तथा पुरःकर्मिक (जिसमें आहारादि देनेके पहिले हाथ बरतन आदि धोया जाय) आहारके लेने से, अदृष्ट स्थान से लाई हई वस्तु के लेने से, सचित्त पानी के द्वारा गीले हाथ से आहारादिके ग्रहण करने से, सचित्त रजयुक्त आहारादि के लेने से, दाता द्वारा इधर उधर गिराते हुए आहारादि के लेने से, किसी पात्रमें अकल्पनीय वस्तु रक्खी हुई हो उसे निकाल कर उसी पात्र से दिये हए आहारादि के लेने से, अथवा विना कारण आहारादि के परिठवने से और દેવાય) તથા પુરકર્થિક (જેમાં આહારાદિ દેતાં પહેલાં હાથ, વાસણ આદિ ધેવાય) આહાર આદિ લેવાથી, અદષ્ટ જગ્યાએથી લાવવામાં આવેલી વસ્તુને લેવાથી, સચિત્ત પાણીથી ભીંજાયેલા હાથે આહાર આદિ ગ્રહણ કરવાથી, સચિત્ત રજપુત આહાર આદિ લેવાથી, દાતાર દ્વારા આમતેમ ઢાળતા આહાર આદિ લેવાથી, કે પાત્રમાં અકલ્પનીય વસ્તુ પડેલી હોય તેને ખાલી કરી તેજ પાત્રથી દેવામાં આવેલ આહાર આદિ લેવાથી અથવા વિના કારણે આહાર આદિ પરિઠવાથી
१-उपसर्गात्सुनोतीति षत्वं, यदि त्वत्र परिर्भागार्थकोऽनर्थको वा तदा 'परी'-त्यस्य कर्मप्रवचनीयसञ्जयोपसर्गसद्भाया अभावात्ततः परस्यसस्य षत्वाभाव एवाऽतएव कचित् 'पारिस्थापनिकी' ति षकाररहितोऽपि प्रयोगो दृश्यते ।