________________
मुनितोषणी टीका, पतिक्रमणाध्ययनम्-४ शङ्का सञ्जाता यरिंमम्तच्छङ्कितं तस्मिन् , आधाकर्मादिदोषदुष्टेऽन्नादावित्यर्थात् , सनिसप्तमीयम्, तृतीयान्तानामिव सप्तम्यन्तानामपि सर्वेषां परस्परं निरपेक्षतया 'नं उग्गमेणं' इत्यादिनाऽग्रेतनेनैवान्वयः, 'सहसागारिए' सहसा करणं सहसाकारस्तत्र भवः सहसाकारिक: आकस्मिक आहारस्तस्मिन , 'अणेसणाए' न एषणा= ग्राह्यमिदमग्राह्यं वेत्याधन्वेषणाभावो यस्यां भिक्षाचर्यायां सा अनेषणा तया, 'अण्णेसणाए' इतिपाठे अन्नस्य भक्तादेः एषणा परीक्षणं यस्यां सा अन्नषणा तयेति बोध्यम् ; हेतौ तृतीया, 'पाणेसणाए' पीयत इति पानं जलादि तस्यैषणा= अन्वेषणं यस्यां सा पानेषणा तया; पानेषणायां वैषम्येणेति भावः, पाणभोयणाए' प्राणाः सन्त्येषामिति प्राणाः द्वीन्द्रियाद्यास्तन्मिश्रिता भोजना प्राणभोजना तया, भवति हि कदाचिद्दध्यादिप्रदानवेलायां दातुग्रहीतुर्वाऽपराधेन द्वीन्द्रियादीनां जीवानां सम्मिश्रणेन संघटनेन वा व्यापादनम् ; अयमेव चात्रातिचारो बोद्धव्यः। 'वीयभोयणाए' वीजानां भोजना, यद्वा वीजानि भोजने यस्यां क्रियायां सा=बीजभोजना तया, 'हरियभोयणाए' हरितभोजनया, 'पच्छाकम्मियाए' पश्चात भिक्षापदानोनरं कम-भाजनधावनादि यस्यांसा=पश्चात्कमिका तया, पुरेकम्मियाए' लिये स्थापित (रक्खे हुए), एवं आधाकर्म आदिकी शंकासे युक्त, तथा विना मोचे विचारे आहारादि के लेनेसे, अनेषणीय किमी वस्तुके लेनेसे, पानी आदि पीने योग्य वस्तुको एषणामें किसी प्रकारकी त्रुटि होनेसे, द्वीन्द्रियादिप्राणिमिश्रित, बीजयुक्त, तथा हरितकागयुक्त आहारादि के लेने से, पश्चात्कर्मिक (जिसमें आहारादि ग्रहण करने के बाद हाथ बरतन आदि धोया जाय) આદિને અર્થે રાખવામાં આવેલ, અથવા આધાકર્મી આદિની શંકાથી યુક્ત, તથા જાણ્યા વિચાર્યા વિના આહાર વિગેરે લેવાથી, અનેષણીય કઈ પણ વસ્તુને લેવાથી, પાણી વિગેરે પીવા ગ્ય વસ્તુની એષણામાં કોઈ પણ પ્રકારની ખામી હોવાથી, હીન્દ્રિયદિ–પ્રાણિ-મિશ્રિત, બીજયુક્ત, તથા હરિતકાયયુકત આહાર આદિ લેવાથી, પશ્ચાત્યમિક (જેમાં આહાર આદિ ગ્રહણ કરી લીધા પછી હાથ-વાસણ વિગેરે
१ ‘प्राणाः'-अत्र-अर्श आदिस्वादच । २-प्राणभोजना-शाकपार्थिवादिस्वादुत्तरपदलोपः ।