________________
१७०
आवश्यक सूत्रस्य
मित्यर्थः अस्याग्रे सम्बन्धः । अत्र यथाऽतिचारस्तं सप्रभेदमाह - 'उग्वाडकवाडउग्घाडणाए' उद्घाटयत इति, यद्वा उद्गतो घाट : = घटनं = परस्परसंयोजनं यस्य तदुद्वाटं किञ्चित्स्थगितमदत्तविष्कम्भकं वा तच्च तत्कपाटं च उद्घाटकपाटं तस्योद्वाटना = ममार्जनमन्तरेण स्वामिनिदेशमन्तरेण वा मोचनमुद्घाटक पाटोद्घाटना तया । 'साणात्रच्छदारासंघट्टणाए ' श्वा = कुक्कुरः, वत्सः = गया पत्यरूपो वत्सतरः, दारकः= बालकः, श्वा च वत्सश्च दारकश्चेत्येतेषामितरेतरयोगद्वन्द्वे श्ववत्सदारकास्तेषां संघट्टना=गात्रैः संहतीकरणं श्ववत्सदारकसंघट्टना तया, उपलक्षणमिदं गवादीनामपि । 'मंडी पाहुडियाए ' मण्डी = अग्रकूरः ( अग्रभक्तं ) तस्याः प्राभृतिका=प्राभृतपढौकन मिति यावत्, यद्वा प्र=प्रकर्षेण आ= मर्यादया भृता साध्वर्थे संरक्षिता प्राभृता, सैव माभृतिका तया । 'बलिपाहुडिआए' बलिः = देवभूताद्युद्देशेन देयमन्नादि तस्य प्राभृतिका तया । 'ठत्रणापाहुडिआए' स्थाप्यत इति स्थापना = कृपणवनीपकादिभ्यः स्थापितमन्नादि तस्याः प्राभृतिकेति प्राग्वत्तया, 'संकिए ' अनिष्ट वस्तुओंमें रागादिरहित हो कर लाभालाभमें समानभाव से आहारादि ग्रहण करना) उसमें विना सांकलके ढके हुए या अधढके हुए किवाडों को विना पूँजे अथवा विना स्वामी की आज्ञाके खोलने से, कुत्ते, बछडे, बालक आदिको ढकेलकर या लांघकर जाने से, कुत्ते आदिके लिये निकाले हुए अग्रपिण्डके लेने से, देवता भूत आदिकी बलि के लिये तथा याचक-कृपण आदिके (સાધારણ) કુળમાં તથા ઇષ્ટ અનિષ્ટ વસ્તુઓમાં રાગાદિ રહિત થઈને લાભાલાભમાં સમાન ભાવથી આહાર આદિ ગ્રહણ કરવું) તેમાં સાંકળ વિના બંધ કરેલ અગર અર્ધા વાસેલા કમાડને પૂજ્યા વિના અથવા ધણીની આજ્ઞા વિના ખેાલવાથી, કુતરા, વાછરડા, બાલક આદિને ધકેલીને અથવા મેાળંગીને જવાથી, કુતરા વિગેરે મટે કાઢેલે અત્રપિંડ લેવાથી, દેવતા, ભૂત વિગેરેના બલિના માટે તથા યાચક-કૃપણ
१ - हन्तकारादिस्वरूपं 'हन्दा' इत्यादिना पञ्चापादिपदेशेषु प्रसिद्धं, यद्वा कुक्कुरादिकृते रक्षितम्, 'मण्डूकडी' इति राजस्थानादौ प्रतीतम् ।
२ - इदं हि कस्मैचिदिष्टाय पूजनीयाय वा स्नेहात्सब हुमानं देयमिष्टं वस्तु, तस्सादृश्यात्साधुभ्यो देयं भिक्षाद्यपि ।
३ - बाहुलकारकर्मणि 'ण्यासश्रन्यो युच्' ( ३ । ३ । १०७ ) इति युच् ।