________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
॥ मूलम् ॥ पडिकमामि गोयरचरियाए भिक्खायरियाए उग्घाडकवाडउग्घाडणाए साणावच्छदारासंघट्टणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणेसणाए पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छाकम्मियाए पुरेकम्मियाए अदिट्ठहडाए दगसंसट्टहडाए रयसं. सहहडाए पारिसाडणियाए पारिठावणियाए ओहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं पडिगाहियं परिभुत्तं वा जं न परिठविअं तस्स मिच्छा मि दुक्कडं ॥ सू० ४॥
॥ छाया ॥ पतिक्रामामि गोचरचर्यायां भिक्षाचर्यायामुद्घाटकपाटोद्घाटनया इचवत्सदारकसंघट्टनया मण्डीमाभृतिकया बलिपाभृतिकया स्थापनापाभृतिकया शङ्किते सहसाकारिकेऽनेषणया पानैषणया पाणभोजनया बीजभोजनया हरितभोजनया पश्चात्कमिकया पुरःकर्मिकयाऽदृष्टाहतया उदकसंसृष्टाऽऽहतया रजःसंसटाहतया पारिशाटनिक्या (पारिशातनिक्या) परिष्ठापनिक्या ओहासनभिक्षया यद् उद्गमेन उत्पादनैषणयाऽपरिशुद्ध प्रतिगृहीतं परिभुकं वा यन्न परिष्ठापितं तस्य मिथ्या मयि दुष्कृतम्' ॥ मू० ४ ॥
॥ टीका ।। 'गोयररियाए' चरणं चरः गोश्वरो गोचरः, चर्या चरणमित्यपर्यायान्तरम् , गोचर इव चर्या निर्गोचरचर्या तस्यां तद्रूपायामिति भावः। 'भिकरवायरिआए' भिक्षायै चर्या भिक्षाचर्या तस्यां कुलेषत्तममध्यमाधमेषु वस्तुषु चेष्टानिष्टेषु रागादिराहित्येन लाभादिनरपेक्ष्येण च समचेतसा मुनिना भिक्षार्थमटनीयं तादृश्यां भिक्षाचर्याया
___ गायके समान जगह जगह से थोडा थोडा आहार लेने के लिये भ्रमण करने का नाम गोचरचर्या है, तत्स्वरूप जो भिक्षाचर्या (अर्थात् उत्तम मध्यम और नीच (साधारण) कुलों में तथा इष्टગાયની જેમ ઠેકાણે ઠેકાણેથી શેડ ડે અ હાર લેવા માટે ફરવું તે કામને ગેચરચર્યા કહે છે તસ્વરૂપ જે ભિક્ષાચય ( અર્થાત્ ઉત્તમ મધ્યમ અને નીચ
१-भिक्षायामीविधत्वमुपदर्शयितुमेवोक मूले-गोचरचर्ययेति ।
----
--
---