________________
१६८
भावश्यकसूत्रत्व विपर्यासो मनोविपर्यासस्तत्र भवा मनोवैपर्यासिकी तया, 'पाणभोअणविपरिआसिआए' स्वप्ने पानश्च भोजनश्च पानभोजने तयोविपर्यासः पानभोजनादिसेवनं तत्र भवा पानभोजनवैपर्यासिकी तया हेतुभूतमा विराधनया, 'जो' यः 'मे' मया, 'देवसिओ' देवसिकः 'अइयारो' अतिचारः, 'कओ' कृतः सम्पादितः 'तस्स' इत्यादि भाग्वत् ।
नन्वयमतिचारो न प्राप्नोति प्रतिषिद्धत्वादिवास्वापस्येति ? अत्रोच्यते यद्यपि प्रतिषिद्धो दिवास्वापस्तथाप्येतद्वचनसामर्थ्यादध्वश्रान्तादीनां नासौ पतिषिद्ध इति गम्यते ॥ इतित्वग्वर्तनातिचारमतिक्रमणम् ॥ सू० ३ ॥
गतं त्वग्वर्तनाऽतिचारप्रतिक्रमणं सम्पति गोचरातिचारपतिक्रमणमभि. धीयते-'पडिकमामि गोयर०' इत्यादि ।
आहार पानीके सेवन रूप विराधना के कारण मुझ से जो अतिचार किया गया हो 'तस्स मिच्छा मि दुक्कडं' ।
यद्यपि साधुओं के लिये दिनमें शयन का निषेध है तो भी यहां पर शयन सम्बन्धी दैवसिक अतिचार बताने से यह सिद्ध होता है कि विहार आदि से अधिक थकावट आजाने पर था अन्य अनिवार्य कारणों से यदि दिन में सोया जाय तो ऐसी अवस्था के लिये उक्त दैवसिक अतिचार पताये हैं ॥ सू० ३ ॥
इस प्रकार शयन सम्बन्धी अतिचारों का प्रतिक्रमण कह कर अब गोचरी के अतिचार सम्बन्धी प्रतिक्रमण कहते हैं'पडिकमामि गोयर० इत्यादि । સાથે સમાગમ, પ્રેમપૂર્વક સ્ત્રીનું જેવું, મનને વિકાર, તથા આહાર-પાણીના सेवन३पा विराधनाना २थे भाराथी को मतियार यया य. 'तस्स मिच्छा मि दुकडं'
યદ્યપિ સાધુઓને માટે દિવસમાં સુવાનું નિષેધ છે તે પણ શયન સબંધી દેવસિક અતિચાર બતાવવાથી એ સિદ્ધ થાય છે કે વિહાર આદિથી ખૂબ થાકી જવાના કારણે અથવા બીજા અનિવાર્ય કારણથી દિવસે સુવું પડે તે આવી અવસ્થાને માટે ઉપર કહેલું દેવસિક અતિચાર બતાવેલ છે. (સૂ૦ ૩)
આવી રીતે શયન સંબંધી અતિચારના પ્રતિક્રમણ કહીને હવે ગોચરીના भतिया२ संधी प्रतिभY ४९ - 'पडिकमामि गोयर० 'इत्यादि'