________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४ रायिते-कर्करायित हा विषमेयं परुषेयं शय्या; तदुपरि कथं मया शयितव्यमित्यादि शय्यादोषकथनं तस्मिन् सति, 'छिइए' क्षुते-छिक्कादौ 'जंभाइए' जृम्भितं ज़म्भा तस्मिन् ; एतद्वयं चाविधिपूर्वकमेव कृतं सदतिचारोत्पादकमित्यवगन्तव्यम् ‘आमोसे' आमर्शः स्पर्शस्तस्मिन्-अपमायं हस्तादिना कण्डूयनस्वरूपे । 'ससरक्खामोसे' सह रजसा वर्तते सरजस्कः स चासावामर्शश्च सरजस्कामर्शस्तस्मिन् सचित्तरजोयुक्तवस्तुस्पर्श इत्यर्थः। इत्थं जाग्रतोऽतिचारमुक्त्वा सम्पति सुप्तस्य तमाह-'आउलमाउलाए' इति, आकुलाकुला-निद्रा प्रमादायभिभूतस्य मूलोत्तरगुणसम्बन्धिविविधोपरोधक्रियास्वरूपा, युद्ध-विवाह-राज्यप्राप्तिपभृतिसावधक्रियास्वरूपा वा तया। 'सोअणवत्तिआए' स्वप्नः शयनं प्रत्ययः हेतुर्यस्याः सा स्वप्नपत्यया' तया स्वमवशात्सञ्जातयेत्यर्थः, विराधनयेत्यर्थाद्गम्यते; स्वप्नवशात्सञ्जातया मूलोत्तरगुणसम्बन्धिविविधोपरोधक्रियास्वरूपया, युद्ध-विवाह-राज्यपाप्तिपमुखसावधक्रियास्वरूपया वा विराधनयेत्यर्थः। इमामेव पविभज्य प्रदर्शयति' इत्थीविप्परिआसिाए' खिया स्त्रीभिर्वा सह विपर्यासः स्वप्ने ब्रह्मचर्यस्खलनरूपो व्यत्यासस्तत्र भवेति, यद्वा विपर्यासे भवा वैप-सिकी स्त्रिया वैपर्यासिकी स्त्रीवैपर्यासिकी तया, 'दिहिविपरिआसिआए' स्वप्ने अनुरागवशात्स्यवलोकनं दृष्टिविपर्यासस्तत्र भवा दृष्टिवैपर्यासिकी तया, 'मणविप्परिआसिआए' स्वप्ने मनसा जंभाई लेने से, विना पूँजे खुजलाने से या सचित्त रजयुक्त वस्त्रादिके स्पर्श से जो अतिचार किया गया हो,ये सब जाग्रत अतिचार हुए, अब सुप्त अतिचार कहते हैं-एवं स्वन-अवस्थासम्बन्धी, मूलोत्तर गुणको दृषित करनेवाली, अथवा युद्ध, विवाह, राज्यप्राप्ति आदि सावध क्रिया अर्थात् स्वममें स्त्री के साथ कुशील सेवन, अनुराग पूर्वक स्त्री का अवलोकन, मनके विकार, तथा ખાવાથી, પૂજ્યા વિના ખોલવાથી અથવા સચિત્ત રજયુક્ત વસ્ત્રાદિકના સ્પર્શથી જે અતિચાર થયા હોય એ બધા જાગ્રત અતિચાર થયા, હવે સુપ્ત અતિચાર કહે છે – એવું સ્વપ્ન અવસ્થા સબંધી, મૂત્તર ગુણને દૂષિત કરવાવાળી અથવા યુદ્ધ, વિવાહ, રાજ્યપ્રાપ્તિ વિગેરે સાવદ્ય ક્રિયા અર્થાત્ સ્વપ્નમાં સ્ત્રીની
१-प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ।। इत्यमरः ॥
-
--