________________
१६४
आवश्यकसूत्रस्थ एवमन्येऽपि 'जे' ये 'एगिदिया' एकं स्पर्शरूपमिन्द्रियं येषां त एकेन्द्रियाः= पृथिव्यादयः, 'बेइंदियां' द्वीन्द्रियाः कृमिप्रभृतयः, 'तेइंदिया' त्रीन्द्रियाः= पिपीलिकाद्याः, 'चउरिदिया' चतुरिन्द्रियाः देशमशकभ्रमरायाः, पंचिंदिया' पञ्चेन्द्रियाः गृहगोधिकाधाः 'मे' मया 'विराडिया' विराधिताः दुःखीकृताः, 'अभिहया' अभि-साम्मुख्येन हताःचरणादिस्पर्शन परिपीडिताः, 'बत्तिया' वर्तिताः धूल्यादिषु विलोठिता धूल्यादिभिराहता वा, यद्वा परिवर्तिताः यथावस्थानाद्वैपरीत्यं नीता इत्यर्थः, 'लेसिया' श्लेषिताः सम्मर्दिताः, 'संघाइया' संघातिताः मिथः संयोजिताः, 'संघट्टिया' संघट्टिताः ईषत्स्पृष्टाः, 'परियाविया' परि=सर्वतोभावेन तापिता:=पीडिताः, 'किलामिया' क्लामिता:ग्लानिमानीताः, 'उद्दविया' अपद्राविताः उपद्राविता वा त्रासिता इत्यर्थः, 'ठाणाओ ठाणं संकामिया' स्थानात एकस्मात् स्थानात् स्थानं स्थानान्तरं संक्रामिताः मापिताः, 'जीवियाओ ववरोविया' जीवितं जीवनं तस्माद् व्यरोपिताः मोचिताः, 'तस्स' तस्य-तत्सम्बन्धिनोऽतिचारस्य 'मि' मयि स्थितमिति शेषः, 'दुक्कडं' 'दुष्कृतं पापं 'मिच्छा' मिथ्या निष्फलमस्त्वितिशेषः ॥मृ०२॥
एवं गमनागमनातिचारमुक्त्वा सम्पति स्ववर्तनस्थानातिचारइन्द्रियवाले, दो इन्द्रियवाले, तीन इन्द्रियवाले, चार इन्द्रियवाले, पांच इन्द्रियवाले जीव मुझसे विराधित (दुखी) हुए हों, कुचले गये हों, धूल आदिमें लुढकाये या ढके गये हों, किसी प्रकार मसले गये हों, इकट्ठे किये हों, छ्ये गये हों, सताये गये हों, थकाये गये हों, अथवा जीवसे रहित किये गये हों तो 'तस्स मिच्छा मि दुक्कडं'
इस प्रकार गमन--आगमन सम्बन्धी अतिचार कहकर शयन ઇંદ્રિયવાળા, બે ઇંદ્રિયવાળા, ત્રણ ઇંદ્રિયવાળા, ચાર ઇંદ્રિયવાળા, પાંચ ઇંદ્રિયવાળા જીવ મારાથી વિરાતિ (દુખી) થયા હોય, કચરાઈ ગયા હય, ધૂળ વિગેરેમાં ઢંકાઈ ગયા હોય, કોઈ પ્રકારે મરડાઈ ગયા હોય, ભેગા કરાયા હોય, સ્પર્શ થઈ ગયે હય, સતાવ્યા હોય, થકાવ્યા હોય અથવા જીવથી રહિત કર્યા હોય તે 'तस्स मिच्छा मि दुक्कडं'.
આવી રીતે ગમન આગમન સંબંધી અતિચાર કહીને શયન આદિમાં પડખું