________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४ प्रतिक्रमणमुच्यते-'इच्छामि० पगामसिजाए' इत्यादि ।
॥ मूलम् ॥ इच्छामि पडिक्कमिउं पगामसिजाए निगामसिजाए संथाराउव्वट्टणाए परियट्टणाए आउंटणाए पसारणाए छप्पईसंघट्टणाए कूइए कक्कराइए छिइए जंभाइए आमोसे ससरक्खामोसे आउलमाउलाए सोवणवत्तिआए इत्थीविप्परिआसिआए दिडिविप्परिआलिआए मणविप्परिआसिआए पाणभोयणविप्परिआसिआए जो मे देवसिओ अइयारो कओ तस्स मिच्छा मि दुक्कडं ॥सू०३॥
॥ छाया ॥ इच्छामि प्रतिक्रमितुं प्रकामशय्यया निकामशय्यया संस्तारकोद्वर्त्तनया परिवर्तनया आकुश्चनया प्रसारणया षट्पदीसंघटनया कूजिते कर्करायिते क्षुते जृम्भिते आमर्शे सरजस्कामर्श आकुलाकुलया स्वमप्रत्ययया स्त्रीवैपर्यासिक्या दृष्टिवैपर्यासिक्या मनोवैपर्यासिक्या पानभोजनवैपर्यासिक्या यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या मयि दुष्कृतम् ।।
॥ टीका ॥ 'पडिक्कमिउं' प्रतिक्रमितुं निवतितम् , 'इच्छामि' अभिलषामि, 'पगामसिज्जाए' शयनं शय्या' , प्रकामं शय्या 'प्रकामशय्या तया, रात्रिआदि में करवट बदलने आदि से होनेवाले अतिचारों की निवृत्ति कहते है-'इच्छामि पगामसिजाए' इत्यादि । हे भगवन् ! मैं दिन-रात सम्बन्धी शयन आदि अतिचारों से निवृत्त होना मा ३२११ामा यना मतियाशेनी निवृत्ति छे. इच्छामि पगामसिज्जाए' इत्यादि। હે ભગવાન ! હું દિવસ-રાત્રિ સંબંધી શયન વિગેરે અતિચારોથી નિવૃત્ત થવાને ચાહું છું તે અતિચાર અગર અધિક સુવાથી અથવા વિના કારણે સુવાથી અથવા
१ शय्या'-शील स्वमें अस्मात् 'संज्ञायां समज-निषद्-निपत-मन-विदपुन्-शीङ्-भृत्रिणः' (३ । ३ । ८८) इति भावे क्यप् । किन्तु
‘कृत्यल्युटो बहुलम्' इति वचनाद् 'य' प्रत्ययः 'त्युक्तिस्तु व्याकरणानवबोधमूलवेत्यलमितराक्षेपेण ।
२ 'प्रकामशय्या'-अत्र सुप्मुपेति समासः ।