________________
1
नितोषणी टीका, प्रतिक्रमणाध्ययनम् - ४
१६३
यद्वा ईर्याप्रधानः पन्थाः = ई : = ईर्यापथस्तत्र भवा = ऐर्यापथिकी = ईर्ष्या पथसम्बन्धिनी विराधनेति यावत् तस्याः । ' पडिकमिडं' प्रतिक्रमितुं निवर्तितुम् इच्छामि' स्पष्टमिदम् । अथ विराधनाविषयान् दर्शयति —
"
तत्राऽवश्यायः=
'गमणागमणे' गमनं चाऽऽगमनं च गमनागमनं, तस्मिन् गमनागमने तत्र गमनं = स्वाध्यायादिनिमित्तमुपाश्रयाद्वहिः प्रस्थानम् आगमनं कार्य समाप्तौ परादृत्य पुनरुपाश्रय एव समागमनम् । अतिचारोत्पतौ निदानमाह-'पाणकमणे' इत्यादि, माणाः सन्त्येषामिति प्राणाः = द्वीन्द्रियादयः प्राणिनस्तेषाम् आक्रमर्ण = पादादिना पीडनं प्राणाक्रमणं तस्मिन् । 'वीयकमणे' बीजानि प्रसिद्धानि तेषामाक्रमण बीजाक्रमणं तस्मिन् । 'हरियकमणे ' हरितस्य = वनस्पतिमात्रस्याssक्रमण हरितक्रमण तस्मिन् । 'ओसाउसिंग पणगद्गमट्टी मक्कडासंताणासंक्रमणे ' अवश्यायश्वोत्तिङ्गश्च पनकश्च दकं च मृत्तिका च मर्कटकसन्तानश्वेत्येतेषां द्वन्द्वे अत्र इयायोचिङ्गपनक- दक- मृत्तिका मर्कटकसन्तानास्तेषां संक्रमण = आक्रमणम् तस्मिन, य: = मेघमन्तरेण रात्रौ पतितः ऋक्ष्मतुषाररूपोऽकाय विशेषः 'ओस' इति भाषाप्रसिद्धः, उनिङ्गाः = भूमौ वर्तुलविवरकारिणो गर्दभमुखाकृतयः कीटविशेषाः कीटिकानगरादयो वा, पनकः = अङ्कुरितोऽनङ्कुरितो वा पञ्चवर्णानन्तकाय विशेषः, जलसम्बन्धेन जायमानः पिच्छिलाकार: 'काई' इति लोकप्रसिद्धः, 'दकम् =उदकमष्कायः, मृत्तिका = सचित्तपृथ्वीकायः, मर्कटकसन्तानः = लूताजालम् । होना चाहता हूँ । स्वाध्याय आदि के लिये उपाश्रय से बाहर जाने में और लौटकर फिर उपाश्रय आने में पैर आदि से प्राणियों के दब जानेमें, बीजों के दब जानेमें, वनस्पति के दब जानेमें, ओस, उसिंग (कीट विशेष), पंचवर्ण पनक (फूलन), पानी, मिट्टी, मकडेके जाल आदि के कुचल जानेमें, जो एक સ્વાધ્યાયાદિ નિમિત્ત ઉપાશ્રયમાંથી બહાર જવામાં અને પાછા ક્રી ઉપાશ્રયે આવવામાં, પગ વિગેરેથી પ્રાણીઓના દબાઈ જવામાં, ખીજ વગેરે દબાઈ જવામાં, વનસ્પતિના દુખાઈ જવામાં, એસ, ઉત્તિગ (એક પ્રકારનું જીવડું),
પંચવણું
पन (साथ), पाणी, भाटी, भडोडीनी लस विगेरेना उयराध क्वामां ने मे४
१ - ' गमनागमनम् ' अत्र द्वन्द्वेनैकवचनान्तता ।
२ - प्राणाः - 'अर्श आदिभ्योऽच् ' इत्यचप्रत्ययः ।
३ - दकं-जलम् -' प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च' इति हलायुधः ।