________________
१६२
आवश्यकत्रस्य ___ अथ 'इच्छामि ठामि काउस्सग्गं' इति सम्पूर्णी पट्टिकां पठित्वा 'इच्छामि पडिक्कमिउं' इति सर्वा पट्टी पठेद, सैषा-'इच्छामि० इरियावहियाए' इत्यादि ।
॥ मूलम् ॥ इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए गमणागमणे, पाणकमणे, बीयकमणे, हरियक्कमणे ओसा-उत्तिंग-पणगदग-मट्टी-मक्कडा-संताणा-संकमणे जे मे जीवा विराहियाएगिदिया, बेइंदिया, तेइंदिया, चउरिंदिया, पंचिंदिया, अभिहया, वत्तिया, लेसिया, संघाइया, संघट्टिया, परियाविया, किलामिया, उद्दविया ठाणाओ ठाणं संकामिया, जीवियाओ ववरोविया तस्स मिच्छा मि दुक्कडं ॥सू० २॥
॥ छाया ॥ इच्छामि पतिक्रमितुमैर्यापथिक्याः (क्यां) विराधनायाः (यां), गमनागमने भाणातिक्रमणे, बीजाक्रमणे, हरिताक्रमणे, अवश्यायोतिङ्गपनकोदकमृत्तिकामर्कटसन्तानसंक्रमणे ये मया जीवा विराधिताः-एकेन्द्रियाः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, पश्चेन्द्रियाः, अभिहताः, वर्तिताः, श्लेषिताः, संघातिताः, संघट्टिताः, परितापिताः, क्लमिताः, अबदारिताः, स्थानात्स्थानं संक्रामिताः, जीवितायपरोपितास्तस्य मिथ्या मयि दुष्कृतम् ॥
॥ टीका ॥ 'इरियावहियाए' ऐर्यापथिक्याः ईरणमीर्या=संयमिनां गमनम् , पथिभवा पन्थानं गच्छतिमामोतीति वा 'पथिकी, ईर्याप्रधाना पथिकी ई-पथिकी,
इसके बाद 'इच्छामि ठामि काउस्सगं' की पाटी पढकर 'इच्छामि पडिक्कमिउं' की पूरी पाटी पढे, वह इस प्रकार-'इच्छामि. इरियावहियाए' इत्यादि।
हे गुरुमहाराज ! मैं ईर्यापथसम्बन्धी विराधना से निवृत्त
तपछी 'इच्छामि ठामि काउस्सगं' - luीने इच्छामि पडिक्कमिउं' नी ५री पारी मालवी, ते भा प्रा३-'इच्छामि० इरियावहियाए' इत्यादि. હે ગુરુમહારાજ ! હું ઈયપથસબંધી વિરાધનાથી નિવૃત્ત થવા ઈચ્છું છું.
१-पथिकी-‘पयःष्कन्' (५। १ । ७५) इति ष्कन् प्रत्ययः पित्त्चान्की ।