________________
सुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
१६१ अहन्तः ‘मंगलं' मालम्-सकलविघ्नविनाशकत्वान्मङ्गलस्वरूपत्वेन सामानाधिकरण्यमुभयोः, मालत्वस्य जातेः सर्वेष्वर्हत्स्वेकत्वेनैकवचनमिति प्रागुकं न विस्मतव्यम् । 'सिद्धा मंगलं' निगदस्पष्टमिदम् । 'साहू मंगलं' साधवो मङ्गलम् , साधुपदेनाऽऽचार्योपाध्याया अपि लक्ष्यन्ते तेषामपि साधुताऽवच्छेदकधर्मवत्त्वात् , अदादिपदव्याख्या च नमस्कारमन्त्रे गता। 'केवलिपण्णत्तो धम्मो केवलं केवलज्ञानमस्त्येषामिति केवलिनस्तैः प्रजातः मरूपितः केवलिपज्ञप्तः, धर्मः श्रुतचारित्रलक्षणः 'मंगलं' मङ्गलस्वरूपः। 'चत्तारि' चखारः ‘लोगुत्तमा' कोकेषु-द्रव्यभावरूपेषु उत्तमाः श्रेष्ठा लोकोत्तमाः। 'लोकस्योत्तमाः' इति व्याख्यानं तु न सम्यक्, निरिणषष्ठयामेकवचनान्तवस्यासक्तेः, 'न निर्दारणे' (२।२।१०) इति समासप्रतिषेधाच । 'अरिहंता लोगुत्तमा' अन्तिो लोकोत्तमाः । 'सिद्धा लोगुत्तमा' सिद्धा लोकोत्तमाः। 'साहू लोकोत्तमा' साधनो लोकोत्तमाः 'केवलिपण्णतो धम्मो लोगुत्तमो' केबलिप्रज्ञप्तो धर्मों लोकोत्तमः । 'चारि' चतुरः, 'सरणं' शरणम् 'पवजामि' प्रपद्ये-पामोमि चतुर्गविभ्रमणभयपरित्राणायेत्यर्थात् । 'अरिहंते सरणं पवजामि' अतः शरणं अपधे । 'सिद्धे सरणं पवज्जामि' सिद्धान् शरणं प्रपद्ये । 'केवलिपण्णचं धम्म सरणं पत्रज्जामि केवलिमानसं धर्म शरणं प्रपद्ये, निगदव्याख्यातमिदं सर्वम् ।।मू० १॥ समस्त विघ्नों के विनाशक होने से मंगलस्वरूप है १। वैसे ही सिद्ध मंगलस्वरूप हैं २। साधु पदसे यहं पर साधु, आचार्य, उपाध्याय, तीनों का ग्रहण है अत एव अर्थ हुआ कि-साधु, आचार्य तथा उपाध्याय मंगलस्वरूप हैं ३। केवली प्ररूपित धर्म मंगलस्वरूप है ४। ये ही चार लोकमें उत्तम हैं अत एव इन्हीं चारों की शरण को मैं प्राप्त होता हूँ, क्यों कि चतुर्गति-भ्रमण के भय को हटाने वाले ये ही चार हैं ॥ सू० १॥ નાશ કરવાવાળા હેવાથી મંગલસ્વરૂપ છે (૧) તેવી જ રીતે સિદ્ધ મંગલ२१३५ छे. (२) साधु ५४थी महिया साधु, मायाय, उपाध्याय, पेनु म छे. એટલા માટે અર્થ છે કે સાધુ, આચાર્ય તથા ઉપાધ્યાય મંગલસ્વરૂપ છે. (૩) કેવળિપ્રરૂપિત ધર્મ મંગળસ્વરૂપ છે. (૪) એ જ ચાર લેકમાં ઉત્તમ છે. એટલે એ ચારેનાં શરણને હું પ્રાપ્ત થાઉં છું. કારણ કે ચતુર્ગતિ-બ્રમણના ભયને હટાવવાવાળા એ જ ચાર છે.