________________
आवश्यकमूत्रस्य ॥ छाया ॥ चत्वारो मङ्गलम्-अईन्तो मङ्गलं, सिद्धा मङ्गलं, साधवो मङ्गलं, केवलिप्रज्ञतो धर्मों मङ्गलम् । चत्वारो लोकोत्तमाः-अर्हन्तो लोकोत्तमाः, सिद्धा लोको. समाः, साधवो लोकोत्तमाः, केवलिपज्ञप्तो धर्मों लोकोत्तमः । चतुरः शरणं प्रपद्येआतः शरणं प्रपद्ये, सिद्धान् शरणं प्रपद्ये, साधून शरणं प्रपद्ये, केवलिमज्ञप्तं धर्म शरणं प्रपद्ये ॥ मू. १॥
॥ टीका ॥ _ 'चत्तारि' चत्वारः, 'गलं' मङ्गलम्-मङ्गः श्रुतचारित्रादिरूपो धर्मस्तं लाति आदत्त इति 'मङ्गलम् , यद्वा मां गालयति-भवादपनयतीति, मङ्कनं मङ्क: भूषणं-ज्ञानदर्शनादि तं लाति आदत्त इति वा मङ्गलम् , अथवा मङ्ग्यते= पाप्यते हितमनेनेति मङ्गलम् । अत्रैकवचनं तु अईदादिचतुष्टयनिष्ठस्य मङ्गलवस्येकत्वेन 'सूत्राणि प्रमाणम्' इत्यादिवत्, तत्र हि पमितिकरणतावच्छेदकं सूत्रत्वाबच्छिन्नयावत्सूत्रनिष्ठमेकमेवेत्यवच्छेदकैकत्वमादायैकवचनप्रयोगः, "स्पष्टमिदम- . न्यत्र विस्तरेण । 'चत्तारि' इत्युक्तं, सम्पति चतुःपदार्थानाह-'अरिहंता'
चार मंगलस्वरूप हैं, मंगल उसको कहते हैं जो श्रुत चारित्र रूप धर्म को देनेवाला हो, अथवा मुझ (नमस्कार करनेवाले) को संसारसे पार करने वाला हो, या मङ्क-ज्ञान दर्शन आदि भूषण को धारण करनेवाला हो, अथवा जिसके द्वारा हितकी प्राप्ति हो। इस प्रकार सामान्यतया मंगलका निरूपण करके अब चार शन्दसे जो लिए जाते हैं उन का निरूपण करते हैं-अर्हन्त
ચાર મંગળ સ્વરૂપ છે, મંગળ તેને કહે છે કે જે શ્રત ચારિત્રરૂપ ધર્મને દેવાવાળે હેય. અથવા મને (નમસ્કાર કરવાવાળાને) સંસારથી પાર કરનારા હેય. અથવા ન જ્ઞાન દર્શન વિગેરે ભૂષણને ધારણ કરવાવાળા હેય. અથવા જેના દ્વારા હિતની પ્રાપ્તિ થાય, આવી રીતે સામાન્ય પ્રકારે મંગળનું નિરૂપણ કરીને હવે ચારથી જે લેવાય તેનું નિરૂપણ કરે છે. અહત-સમસ્ત વિનેનાં १- 'आतोऽनुपसर्गे कः' (३।२।३) इति कपत्यये 'आतो लोप इटी'-त्यालोपः। २-मङ्क:-'मकि मण्डने' भौत्रादिक आत्मनेपदी, सिदिः पृषोदरादिपाठात् । ३- 'मङ्गलम्'-गत्यर्थकात् 'मगि' धातोरौणादिकोऽलच् प्रत्ययः । ५- अन्यत्र व्युत्पत्तिवादादिषु ।