________________
सुनितोषणी टीका, बन्दनाध्ययनम् - ३
१५३
'आसयणाए ' इत्यस्य विशेषणानीमानि । एवमहोरात्रसम्बन्धिनी राशातना उक्त्वा सम्पत्यैहिकजान्मान्तरिकाऽतीताऽनागतकालिकादिपरिग्रहायोच्यतेसव्व० ' इत्यादि ।
"
' सन्नकालियाए ' सर्वः कालो यस्याः सा सर्वकालिका तया, यह । सर्वास कालः सर्वकालस्तत्र भवा सर्वकालिकी तया - वर्त्तमानाऽतीतादिकालत्रय सञ्जातयेत्यर्थः । ' सन्नमिच्छोवयाराए' सर्व मिथ्योपचारया = सर्वांशतो मिथ्योपचारयुक्तया, सर्वो मिथ्योपचारो यस्यामिति बहुव्रीहेः । 'सव्वधम्माइकमणाए' सर्वे च ते धर्मा अनुष्ठानरूपाः क्षान्त्यादयः सर्वधर्मास्तेषामतिक्रमणम् = उल्लङ्घनं यस्यां सा, अथवा सर्वे धर्माः प्रवचनमातरस्तासामतिक्रमणं यस्यां सा, सर्वधर्मातिक्रमणा तया । 'आसायणाए' आशातनया, ( व्याख्यात आशातना पदार्थः) 'जो मे' यो मया 'देवसिओ' देवसिकः 'अइयारो' अतिचारः 'कओ ' कृतः ' तस्स ' तस्य 'तमित्यर्थः, 'पडिक्कमामि' विनिवर्चे, 'निंदामि गरिहामि अप्पाणं बोसिरामि' इति पूर्ववत् । एवं क्षमयित्वा 'इच्छामि खमासमणो ' इत्यादिपाठं पुनरप्युनेन विधिना भणेत् । बन्दनाविधिश्व प्रसङ्गतोऽत्र स्फुटपतिपतये निरूप्यते स यथा
6
चन्दनवेलायाम् 'इच्छामि खमासमणो बंदिउं जावणिज्जाए निसीहियाए ' इत्युच्चार्याऽवग्रहमवेशायाऽऽज्ञां ग्रहीतुं गुरुसमक्षं कृताञ्जलिः शिरो नमयेत् ( इवं गया हो उससे मैं निवृत्त होता हूँ, उसकी निन्दा और ग करता हूँ, तथा सावधकारी आत्माको वोसरता (त्यागता) हूँ ।
इस प्रकार खमाकर फिरभी उक्त विधि से क्षमाश्रमण (पाठ) पढे। यहां पर प्रसंग से वन्दना की विधि कहते हैं वह इस तरह - वन्दना के समय 'इच्छामि खमासमणो वंदिउं जावणिजाए निसीहियाए' इतना बोलकर अवग्रह में प्रवेश करनेकी आज्ञा के लिये अवग्रह से बाहर સબધી જે અતિચાર લાગ્યા હોય તેમાંથી હું... નિવૃત્ત થાઉં છું અને તેની નિંદા તયા ગાઁ કરૂ છુ. તથા સાવદ્યકારી આત્માના ત્યાગ કરૂ છું,
આ પ્રમાણે ક્ષમા માંગીને કરી પણ કહેલી વિધિથી ક્ષમાશ્રમણુ (પાઠ) ખાલે. અહિં પ્રસંગથી વંદનાની વિધિ કહે છે. તે આ પ્રમાણે છે. વંદના કરવા वमते “इच्छामि खमासमणो बंदिउं जावणिज्जाए निसीहियाए” मा प्रभा બાલીને અવગ્રહમાં પ્રવેશ કરવાની આજ્ઞા માટે અવગ્રહથી બહાર ઉભા રહીને બન્ને १ - तस्य - तमित्यर्थः, अत्र द्वितीयार्थे सम्बन्धविवक्षयाऽऽर्षत्वाद्वा षष्ठी ।